SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० वक्षस्कारः सू० १५ तमिस्रागुहा दक्षिणद्वारोद्घाटननिरूपणम् ७१७ कृतानि इत्यर्थः पञ्चधनुः शविष्कम्भाणि-अवगाहनापेक्षा उत्सेधांगुलनिष्पन्नएचधनुःशतमानविष्कम्भाणि, वृत्तत्वात् विष्कम्भग्रहणेन आयामोऽपि तावानेवावगन्तव्यः, उत्सेधांगुलप्रमीयमाणावगाहना केन चक्रिणा भरतेन हस्तात् तत्काकणीरत्नेन क्रिय माणत्वान्मण्डलानाम्, अयं च मण्डलावगाहः स्व स्व प्रकाश्य योजनमध्ये एव गण्यते अन्यथा ४९ मण्डलानामवगाहे पिण्डी क्रियमाणे गुहाभित्यो रायाभः उक्तः प्रमाणाधि-- कपमाणः प्रसज्ये तेति, अतएव च याजनाधातकराणि योजनमात्रक्षेत्रप्रकाशकानि, यावन्मण्डलान्तराल तावन्मण्डलप्रकाश्यं गुहाभित्तिक्षेत्रमित्यर्थः, चक्रनेमिसंस्थितानि चक्रस्य नेमिः-परिधिः तत्संस्थितानि तत्संस्थानि वृत्तानीत्यर्थः तथा चन्द्रमण्डलप्रति - निकाशानि, चन्द्रमण्डलस्य प्रतिनिकाशानि भास्वरत्वेन सदृशानि 'एगणपण्णं भंडलाई एकोनपञ्चाशतं मण्डलानि वृत्तसुवर्णरेख रूपाणि, काकणीरत्नस्य सुवर्णमयत्वात् 'आलिहमाणे आलिहमाणे' आलिखन् आलिखन् विन्यस्यन् विन्यस्यन् 'अणुप विसइ' अनुप्रविशति गुहामिति बोध्यम्, वीपसावचनमाभिक्ष्ण्यद्योतनार्थम्, मण्डलालिखनक्रमश्वायं गुहायां प्रविशन् भरतः पाश्चात्यपान्धजनप्रकाशकाणाय दक्षिणद्वारे पूर्वदिकपाटे एक २ योजन की भूमितक प्रकाश देते थे इनका आकार चक्रनेमि के जैसा तथा भास्वर होने के कारण चन्द्रमंडल के जैसा था इस तरह के मंडलों का आलेखन करता २ वह भरतचक्री (अणुपविसइ) गुहा में प्रविष्ट हुआ (तएण सा तिमिसगुहा भर हेण रण्णा तेहिं जोयण तरिएहिं जाव जोयणुज्जोयकरहिं एगृणपण्णाए मंडलेहिं आलिहिज्जमाणेहिं २ खिप्पामेव आलोअभूया उज्जोयभूया जाया यावि होत्था) इस तरह वह तमिसागुफा उन एक योजन के अन्तराल से बनाये गये यावत् एक योजन तकप्रकाश देनेवाले उन ४९ चास लिखे गए मॉडलो से आलोकित हो उठी उद्योतीत हो उठी और जैसे उस में दिवस का प्रकाश हो गया हो ऐसी होकर वह चमक उठो क्योंकि काकणी रत्नसुवर्णमय होता है इसलिये ये जो मंडल उससे लिखे गये वे वृत्त और हिरण्यरेखा रूप थे ये किस २ गुहा के द्वार आदि में लिखे गये इसका स्पष्टीकरण इस प्रकार से है पाश्चात्य पान्थजनों को प्रकाश देने के लिए दक्षिण द्वार में पूर्वदिक्कपाट में प्रथमમંડળે બનાવ્યા. એ મંડેલો એક-એક યોજન જેટલી ભૂમીને પ્રકાશિત કરે છે. એ મંડળને આકાર ચક્રનેમિ જેવો તેમજ ભાસ્વર હોવાથી ચંદ્રમંડળ જે હતે. આ જાતના મંડળોનું मालेमान ४२ते४२तातभरती (अणुपविसइ) गुहामा प्रविष्ट 21. (त एणं सा तिमिसगुहा भरहेण रण्णा तेहिं जोयणंतरिएहिंजाव जोयणुज्जोयकरेहिं एगूणपणाए मंडलेहिं आलिहिज्जमाणेहिं आलिहिज्जमाणेहि खिप्पामेय आलोअभूया उज्जोयभूया जाया यापि होत्था) । પ્રમાણે તે તિમસ ગુહા એક એજનના અંતરાલથી બનાવવામાં આવેલા ચાવન એક જન સુધી પ્રકાશ પાથરનાર તે ૪૯ મંડળેથી આલોકિત થઈ ગઈ અને જાણે કે તેમાં દિવસને પ્રકાશ થઈ ગયો હોય તેમ પ્રકાશિત થઈ ગઈ કેમકે કાકિણીરત્ન સુવર્ણમય હોય છે. એથી એ મંડળે જેને રનવડે લખવામાં આવ્યાં હતાં તે વૃત્ત અને હિરણ્ય રેખા રૂપ હતા. એ મંડળે કઈ કઈ ગુફાના દ્વાર વગેરે ઉપર લખવામાં આવ્યાં એનું સપષ્ટીકરણ આ પ્રમાણે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy