SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० १५ तमिस्रागुहा दक्षिणद्वारोद्धाटननिरूपणम् ७१३ दाहिणिल्लेणं दुवारेण अईइ ससिव्व मेहंधयारनिवहं' तमिसागुहां दाक्षिणात्येन द्वारेणात्येति प्रविशति शशीव चन्द्रइव मेघान्धकारनिवहं मेधजनितान्धकारसमूहं शशीव चन्द्रइव प्रविशतीत्यर्थः 'तएणं से भरहे राया छत्तलं' ततः गुहाप्रवेशानन्तर खलु स भरतो राजा षट् तलम् चत्वारि चतसृषु दिक्षु द्वे तू मधश्चेत्येवं पद संख्यकानि तलानि यत्र तत्तथा तानि च त्रिमध्यखण्डरूपाणि यैर्भूमौ अविषमतया तिष्ठन्ति इति, पुनः कीदृशम् 'दुवालसंसि' द्वादशास्रम् 'अट्टकणियं' अष्टकर्णिकम् कर्णिकाः कोणाः यत्र अश्रित्रयं मिलति तेषां चाधः उपरि प्रत्येकं चतुणों सद्भावात् अष्टकोणकम् 'अहिगरणिसंठिअं' अधिकरणिसंस्थितम् अधिकरणिः सुवर्णकारोपकरणं तद्वत् संस्थितं संस्थानं यस्य तत्तथा. तत् सदृशाकारं समचतुरस्रत्वात्, आकृतिस्वरूपं निरूप्य अस्य तौल्यमानमाह-'अट्ठसोवणियं' अष्ट सौवर्णिकम् अष्टसुवर्णामानं यस्य तत्तथा, तत्र सूवर्णमानमिदम् चत्वारि मधुर तृणफलान्येकः श्वतसर्षपः षोडश श्वेतसर्षपा एकं धान्यमाषफलं द्वे धान्यमाषफले एकाः गुरुजा पञ्चगजाः एकः कर्ममाशः षोडश कर्ममाषकाः एकः सुवर्ण ' इति एनाशै रष्टभिः सुवर्णैः काकणीरत्नं निष्पद्यते इति चाधिकारे 'एतानि च मधुरतृणफलादीनि भरतचक्रवर्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदि' त्येतस्मादनुयोगद्वारवृत्तिवचनात् एतदेशीयादेव स्थानाङ्गवृत्तिवचनात् _ 'चउरंगुलो मणी पुण तस्सद्धं चेव होइ विच्छिण्णो । चउरंगुलप्पमाणा सुवण्णवर कागणी नेया' ॥१॥ दुवारेण अईइ ससिव्व मेहंधयारनिवह) वहां आकरके वह जैसे चन्द्र मेध जनित अन्धकार में प्रविष्ट होता है. उसी तरह से तिमिस्रागुहा में दक्षिण द्वार से प्रविष्ट हुआ (तएणं से भरहे राया छत्तलं दुवालसंसिरं अटुकण्णिय अहिगरणिसंठिअं असोवण्णियकागणिरयणं परामुसइ) इसके बाद उस भरत राजा ने छ है तलवाले- चार दिशाओं के चार तल ओर ऊपर नीचे के दो तल इस प्रकार से छह तलवाले १२ कोटीवाले आठ कोनों वाले, अधिकरिणो सुवर्णकार जिस लोहे की बनी हुई पिण्डी पर धरकर सुवर्ण चांदी आदी को हथोड़े से कूटता पीटता है- उस पिण्डी के जैसे अकार वाले आठ वर्णों का जितना वजन होता हैं उतने वजन वाले ऐसी काकणी न्य तिमिला शुहानुक्षि हिवतीय र तु त्या माये. ( उवागच्छित्ता तिमिस्त्रगुहं दाहिणिल्लेण दुवारेण अईइ.ससिव्व मेहंधयारनिवहं ) त्या मावीन ते समय મેઘજનિત અંધકારમાં પ્રવેશે છે તેમજ તે તિમિસ્રા ગુહામાં દક્ષિણ દ્વારથી પ્રવિષ્ટ થયે. (तएणं भरहे राया छत्तलं दुवालसंसिय अट्ठकण्णिय अहिगरणिसंठिा असोपिण कागणिरयण परामुसइ) त्या२ मा मरत कामे ६ पण या हिशायाना या ताला અને ઉપર નીચેના બે તલ, આ પ્રમાણે ૬ તલ વાળા ૧૨ કાટીવાળા આઠ ખણ વાળા અધિકરણી-સુવર્ણકાર લોખંડની બનેલી જે પી ડી ઉપર મૂકીને સુવર્ણ-ચાંદી વગેરેને હથોડીથી ફટે પીટે છે, તે પિંડી જેવા આકારવાળા એટલે કે (એરણ જેવા) આઠ સુવર્ણન: જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy