SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० ३ वक्षस्कारः सू० १४ तमिस्रागुद्दाद्वारोद्घाटननिरूपणम् त्रिकृत्वः आकुट्टितौ सन्तौ महता शब्देन कौंचारवं कुर्वन्तौ 'सरसरस्स' अनुकरणशब्देन, स्वके स्थाने प्रत्यवावष्किषाताम् स्वकाभ्यां स्थानाभ्यां प्रत्यवस्तृतौ इति वा ततः खलु स सुषेणः सेनापतिः तमिस्रगुहायाः दाक्षिणात्यस्य द्वारस्य कपाटौ विघटयति विघटय यत्रैव भरतो राजा तत्रैव उपागच्छति, उपागत्य यावत् भरतं राजानं करतलपरिगृहीतं जयेन विजयेन वर्द्धापयति वर्द्धापयित्वा पवम् अवादीत् विघाटितौ खलु देवानुप्रिय ! तमिस्रा गुहायाः दाक्षिणात्यस्य द्वारस्य कपाटौ, एतदेव देवानुप्रियाणां प्रियं निवेदयामः प्रियं भवतां भवतु ततः खलुस भरतो राजा सुषेणस्य सेनापतेः अन्तिके पतम् अर्थ श्रुत्वा निशम्य हृष्टतुष्टचित्तानन्दितः यावद् हृदयः सुषेणं सेनापति सत्कारयति सन्मानयति, सत्कार्य सन्मान्य कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवम् अवादीत् क्षिप्रमेव भो देवानुप्रियाः ! अभिषेक्यम् हस्तिरत्नं प्रतिकल्पयत हयगजरथप्रवर तथैव यावद् अञ्ज नगिरिकूटसन्निभं गजवरं नरपतिः दूरूढे ॥ सू० १४॥ टीका- 'तणं से इत्यादि 'तरण से भरहे राया अण्णया कयाई सुसेणं सेणावई सदावेइ' ततः खलु स भरतो राजा अन्यदा कदाचित् अन्यस्मिन् कस्मिश्चित् काले सुषेणं सेनापतिं शब्दयति आह्वयति 'सद्दावित्ता एवं वयासी' शब्दयित्वा आहूय एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान 'गच्छ विप्पामेव भो देवाणुप्पिया' गच्छ खलु क्षिप्रमेव भो देवानुप्रिय ! 'तिमिसगुहाए । तमिस्त्रागुहाद्वार का उद्घाटन 'तरण से भरहेराया अण्णया कयाई' -- इत्यादि सू० १४ ॥ टीका---'तरण से भरहे राया अण्णया कयाई) एकदिन की बात है कि भरत राजा (सुसे णं सेणाव सहावे) सुषेण सेनापति को बुलाया - ( सद्दवित्ता एवं वयासी) बुलाकर उस से ऐसा कहा - (गच्छणं खिप्पामेव भो देवाणुपिया ! तिसिगुहाए दाहिणिल्लस्स दुवारस्स कवाडे विहाडेहि ) हे देवानुप्रिय ! तुम शीघ्र ही जाओ और तमिस्त्रागुहा के दक्षिण भाग के द्वार के विडों को खोलो (विहाडित्ता) और खोल कर ( मम एयमाणत्तियं पच्चष्पिणाहि ) मुझे पिछे खबर दो તમિસ્ત્રાગુહાદ્વારનુ ઉદ્ઘાટન 'तरण से भरहे राया अण्णया कयाई छत्याहि ६९१ टीअर्थ - (त पण से भरहे राया अण्णया कयाइ) मे हिवसनी बात छे से भरत रानो (सुसेण सेणाव सहावेइ ) सुषेण सेनापतिने मोसाच्या (सहावित्ता एवं घयासी) जोसावीने तेने या प्रभारी धु (गच्छणं खिष्पामेव मे देवाणुपिया ! तिमिसगुहार दाहिणिल्लस्स दुवास्स कवाडे विहाडेहि ) हे हेवानु प्रिय ! तमे शीघ्र लवो भने तभिखागुडाना दृक्षि लागना द्वारना भाडोने उद्घाटित उसे (विहाडित्ता) उद्घाटित उरीने (मम पयमाणतियं જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy