SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० १२ वैतादयगिरिकुमारदेवसाधनम् ६५५ परिणममाणसि वेयद्धगिरिकुमारस्स देवस्स आसणं चलइ एवं सिंधुगमो णेयव्वो, पीईदाणं आभिसेक्कं रयणालङ्कारं कडगाणि य तुडि याणि य वत्थाणि य आभरणाणि य गेण्हइ, गिण्हित्ता, ताए उक्किहाए जाव अट्ठाहियं जाव पच्चप्पिणंति । तएणं से दिव्वे चक्करयणे अट्ठाहियाए महामहिमाए णिवत्ताए समाणीए जाव पच्चत्थिमं दिसि तिमिसगुहाभिमुहे पयाए यावि होत्था, तएणं से भरहे राया तं दिव्वं चक्करयणं जाव पच्चत्थिमं दिसि तिमिसगुहाभिमुहं पयातं पासइ, पासित्ता हहतुट्ठ चित्त जाव तिमिसगुहाए अदूरसामंते दुवालस जोयणायामं णवजोयणवित्थिन्नं जाव कयमालस्स देवस्स अट्ठमभत्तं पगिण्हइ पगिण्हित्ता पोसहसालाए पोसहीए बंभयारी जाव कयमालगं देवं मणसि करेमाणे करेमाणे चिट्ठइ तएणं तस्स भरहस्स रण्णो अट्ठमभत्तं सि परिणममाणंसि कयमालस्स देवस्स आसणं चलइ तहेव जाव वेयद्धगिरिकुमारस्स णवरं पीईदाणं इत्थीरयणस्स तिलगचोदसं भंडालंकारं कडगाणि य जाव आभरणाणि य गेण्हइ गिण्हित्ता उक्किट्ठाए जाव सक्कारेइ सम्माणइ सक्कारिता सम्माणित्ता पडिविसज्जेइ जाव भोयणमंडवे तहेव महामहिमा कयमालस्स पच्चप्पिणंति ॥१२॥ छाया-ततः खलु तद्दिव्यं चक्ररत्नं सिन्ध्वा देव्याः अष्टाहिकायां महामहिमायाँ तिवू. तायाम, सत्याम, आयधग्रहशालातः तथैव यावत उत्तरपौरस्त्यां दिशं वेताट्यपर्वताभिमखं प्रयातं चाप्यभवत, ततः खल स भरतो राजा यावत् यत्रैव वैताट्यपर्वतः यत्रैव वैताव्यस्य पर्वतस्य दाक्षिणात्ये नितम्बे तत्रैवोपागच्छति, उपागत्यवताव्यस्य पर्वतस्य दाक्षिणात्ये नितम्बे द्वाददशयोजनायाम नवयोजनविस्तीर्ण वरणगरसदृशं विजयस्कन्धावारनिवेशं करोति, कृत्वा यावत वैताढ्यगिरिकुमारस्य देवस्य अष्टमभक्तं प्रगृ. हाति प्रगृह्य पौषधशालायां यावत् अष्टमभक्तिकः वैतादयगिरिकुमारं देवं मनसि कुर्वन तिष्ठति, ततः खलु तस्य भरतस्य राज्ञः अष्टमभक्त परिणमति वैतादयगिरिकुमारस्य देवस्य आसनं चलति. एवं सिन्धदेव्याः गमो नेतव्यः, प्रीतिदानम् आभिषेक्यम रत्नालङ्कार कटमानि च टिकानि च वस्त्राणि आभरणनि च गृहाति गृहीत्वा तया उत्कृष्टया यावत् अष्टाहिकां यावत् प्रत्यर्पयन्ति । ततः खलु हिव्यं चक्ररत्नम् अष्टाहिकायां महामहिमायां निवृत्तायां सत्यां यावत् पाश्चात्यां दिशं तिमिस्रगुहाभिमुखं प्रयातं चाप्यभवत् , ततः खलु स भरतो राजा तदिव्यं चक्ररत्नं यावत् पाश्चात्यां दिशं तिमिस्त्रगुहाभिमुखं प्रयातं पश्यति, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy