SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० वक्षस्कारः सू०१० रथवर्णनपूवर्क भरतस्य रथारोहणम् ६४१ आयुक्गृहशालातः प्रतिनिष्कामति पडिणिकमित्ता' प्रतिनिष्क्रम्प 'अंगलिक्वपडिवण्णे जाव पुरंते चेव अंबरतलं उत्तरपच्चत्थिमं दिसि पमासतित्थाभिमुहे पयाएयावि होत्या' अंतरिक्षप्रतिपन्नं गगनगतं यावत दिव्यत्रुटित वाद्यविशेषशब्दसन्निनादेन अम्बरतलं पूरयदिव उत्तरपाश्चात्याम उत्तरपश्चिमां वायवी दिशं प्रभासतीर्थाभिमुखं प्रयातं चाप्यभवत्, अत्र शुद्धदक्षिणवर्तिनो वरदामतीर्थतः शुद्धपश्चिमवर्तिनि प्रभासे गमनाय इत्थमेव पथः सरलत्वात्, अन्यथा वरदामतः पश्चिमागमने अनुवारिधिवेलं गमनेन प्रभासतीर्थप्राप्तिः दरेण स्यात् इति, प्रभासनाम तीर्थ यत्र सिंधुनदी समुद्रं प्रविशति, 'तएणं से भरहे राया तं दिव्वं चक्करयणं जाव उत्तरपच्चस्थिम दिसिं तहेव जाव पच्चत्थिमदिसाभिमुहे पभासतित्थेणं लवणसमुई ओगाहेइ' ततः खलु स भरतो राजा तद्दिव्यं चक्ररत्नं यावदुत्तरपाश्चात्याम् उत्तरपश्चिमां वायवी दिशं प्रभासतीर्थाभिमुखं प्रयातं प्रयाणं कुर्वन्तं पश्यतीति यावत्पदाद् बोध्यम् यत्र यवत्पदात् 'पासइ' इत्यारभ्य पूर्ववत्सर्व ग्राह्यम् हो चुकता है-तब वह दिव्य चक्ररत्न आयुधगृह शाला से बाहर निकलता है । (पडिणिक्खमित्ता अंतलिक्वपडिवन्ने जाव पूरंते चेव अंबरतलं उत्तर पच्चस्थिमं दिसिं पभासतित्थाभिमुहे पयाए यावि होत्था) वहां से बाहर निकल कर वह आकाश तल में यावत् रहता हुआ ही दिव्य त्रुटित वाद्यविशेष के शब्द सन्निनाद से अम्बर तल को भरता२ सा उत्तर पाश्चात्यदिशा की ओर अर्थात् वायव्यदिशा में रहे हुए प्रभासतीर्थ की ओर चलने लगता है। क्योकि वहां से यहां आनेका यही सीधा सरल रास्ता है। अन्यथा वरदामतीर्थ से पश्चिमागमन में यदि समुद्र की वेला से होकर प्रभासतीर्थ में जाया जावे तो इससे प्रभासतीर्थ बहुत दूर पड़ जाता है । यह प्रभासतीर्थ जहां सिन्धु नदी समुद्र में प्रवेश करती है वहीं पर है । (तएणं से भर हे राया तं दिव्वं चक्करयणं जाव उत्तरपच्चत्थिमं दिसिं तहेव जाव पच्चस्थिमदिसाभिमुहे पभासतित्थेण लवणसमुदं ओगाहेइ) इसके बाद वह भरतचक्री जब अपने दिव्य चक्ररत्न को उत्तर पाश्चात्यलाओ पडिणिक्खमइ) 0 प्रमाणे १२६म तीर्थाधिपति व मारना वियोपाक्ष्यमा प्राली કરવામાં આવેલ તે આઠ દિવસને મહોત્સવ સમાપ્ત થયા ત્યારે તે દિવ્ય ચકરત્ન આયુધ माथी मा२ नाणे छे. (पडिणिकखिमित्ता अंतलिक्खपडिवन्ने जाव पूरंते चेव अंबरतलं उत्तरपच्चत्थिमं दिसि पभासतित्थाभिमुहे पयाए याविहोत्था) त्यांथी मार નીકળીને તે આકાશતલમાં ચાવત્ સ્થિત રહીને જ દિવ્ય ત્રુટિત વાધવિશેષના શબ્દ શક્નિનાદથી અમ્મર તલને સપૂરિત કરતું ઉત્તર પાશ્ચાત્યદિશા તરફ એટલે કે વાયવ્ય દિશા તરફ આવેલા પ્રભાસતીર્થ તરફ ચાલવા લાગે છે. કેમકે અહીંથી ત્યાં પહોંચવાને સીધેસરલ રસ્તો એજ છે. જે વરદામતીર્થથી પશ્ચિમાગમનમાં સમુદ્ર–વેલા ઉપર થઈને પ્રભાસતીર્થ તરફ પ્રયાણ કરવામાં આવે તે એથી પ્રભાસતીર્થ પર્યાપ્ત દૂર થઈ પડે છે. આ પ્રભાसताया सिन्धु नदी समुद्रमा प्रवेश छ त्यो छे. (तएणं से भरहे राया तं दिव्वं चक्करणं जाव उत्तरपच्चत्थिम दिसि तहेव जाव पच्चत्थिमदिसाभिमुहे पभासतित्थेणं लवणसमहं ओगाहेइ) त्यारा भरतय: या पाताना हव्य ५४२त्ननत्तर पाश्चात्यहिशा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy