SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू०७ मागधातीर्थाधिपतेः भरतं प्रत्युपस्थानीयार्पणम् ६०१ शब्दयति शब्दयित्वा पवमादीत् क्षिप्रमेव भो देवानुप्रियाः ! उच्छुल्काम् उत्करां यावत् मागधतीर्थकुमारस्य देवस्य अष्टाहिकां महामहिमां कुरुत कृत्वा मम एतामाज्ञप्तिको प्रत्यर्पयत ततः खलु ताः अष्टादश श्रेणिप्रश्रेणयः भरतेन राजा एवम्, उक्ता सत्यः हृष्टयावत् कुर्वन्ति, कृत्वा एतामाज्ञप्तिकां प्रत्यर्पयन्ति ततः खलु तद्दिव्य चक्ररत्नं वज्रमय तुम्बं लोहिताक्ष रत्नमयारकं जाम्बूनद नेमि नानामणिक्षुरप्रस्थालपरिगतं मणिमुक्ताजालभूषितम्, सनन्दि. धोषम् सकिङ्किणीकम्, दिव्यम् तरुणरविमडलनिभम्; नाना-मणिरत्नघण्टिकाजालपरिक्षिप्तम् सर्व सुरभिकुसुमासक्त माल्यदाम अन्तरिक्ष प्रतिपन्नम् यक्षसहस्त्रसंपरिवृतम्, दिव्य त्रुटितशब्द सन्निनादेन पूरयदिव व अम्बरतलम् नाम्ना च सुदर्शनम् नरपतेः प्रथमम् चक्ररत्नम, मागधतीर्थकुमारस्य देवस्य अष्टाहिकायां महामहिमायां निवृत्तायां सत्याम् आयुधगृहशालतः प्रतिनिष्कामति प्रतिनिक्रम्य दक्षिणपश्चिमां दिशं वरदामतीर्थाभिमुखं प्रयातं चलितं चाप्यभवत् ॥सू० ७॥ टीका-(संपेहेत्ता) इत्यादि । (संपेहेत्ता) संप्रेक्ष्य-पर्यालोच्य (हारं मउडं कुंडलाणि य कडगाणि य तुडियाणि य वत्थाणि य आभरणानि य सरं च णामाहयक मागहतित्थोदगं च गेण्हइ) हारम्अष्टादशादिसरिकमुक्ताहारम् तत्र मुकुटं-शिरोभूषणम्, कुण्डलानि च, कर्णभूषणानि, कटकानि च- हस्ताभरणानि, त्रुटितानि च वाहाभरणानि, वस्त्राणि च नानामणिरत्नादि खचित परिधेयपट्टवस्त्राणि भरतस्य प्रत्यर्पणाय शरं-बाणं च, नामाहताई भरतेति नामाङ्कितचिन्हं शरं च मागधतीर्थोदकं व-राज्याभिषेकोपयोगि मागधतीर्थजलं च एतानि गृहाति (गिण्हित्ता) गृहीत्वा (ताए उक्किट्ठाए तुरियाए चवलाए जवणाए सीहाए सिग्याए उधूयाए दिव्वाए देवगइए वीईवयमाणे वीईवयमाणे जेणेव भरहे राया तेणेव उवागच्छइ) तया उत्कृष्टया त्वरितया चपलया जया सिंहया शीघ्रया उदधतया दिव्यया देवगत्या व्यतिव्रजन् व्यतिवजन् यत्रैव भरतो राजा तत्रैवोपागच्छति. 'संपेहेत्ता हारं मउडं कुंडलाणि य' इत्यादि सू०-७ टीकार्थ-(संपेहेत्ता) अच्छी तरह से विचार करके (हारं मउडं कुंडलाणि य कडगाणि य तुडियाणि य वत्थाणि य आभरणाणि य सरं च णामाहयंकं मागहतित्थोदगं च गेण्हइ) उसने हार, मुकुट, कुण्डल, कटक, त्रुटित-बाहुके आभरण, नानामणिरत्नादिक से खचित पहिरने योग्य वस्त्र भरत के नाम से अङ्कित बाण एवं मागधतीर्थ का राज्याभिषेकोपयोगी उदक लिया-(गिण्हित्ता ताए उक्किट्ठाए तुरिआए चवलाए जयणाए सीहाए सिग्धाए उद्भूआए दिव्वाए देवगईए वोईवय संपेहेता हारं मउडं कुंडलाणिय' इत्यादि सू० ७॥ कार्य-संपेहेता)सारीश पिया२शन (हार मउडं कुडलाणिय कडगाणि य तडियाणिय, वत्थाणिय आभरणानि य सरं च णामाहयंकं मागहतित्थोद्ग च गेण्हर) तोहार भुशी કુંડળ, કટક, ત્રુટિત-બહેના આભરણ વિશેષ નાનામણિ રત્નાદિકથી ખચિત પહેરવા વો ભરતના નામથી અંકિત બાણ તેમ જ માગતીર્થનું રાજ્યાભિષેક એગ્ય ઉદક એ सधी परतुदीधी. (गिहित्ता ताए उक्किट्ठाए तुरिआए चवलाए जयणाय सीहाए सि. ग्याए उद्ध आए दिव्वाए देवगईए वीईवयमाणे२ जेणेव भरहे राया तेणेव उवागच्छड) से જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy