SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ५९० जम्बूद्वीपप्रज्ञप्तिसूत्रे शिखर केसरचामरबालार्द्धचन्द्र चिह्नम्, तत्र दर्दरमलय नामकगिर्यो : - यानि शिखराणि तत्सम्बन्धिनो ये केसराः - तत्रत्य सिंहस्कन्धकेशाः चामरवाला:- चमरगोपुच्छकेशाः एते तथा अर्द्धचन्द्रा खण्डचन्द्रप्रतिविम्बानि चित्ररूपाणि एतादृशानि चिह्नानि यत्र तत्तथा, धनुषि सिंह केशरबन्धनं शौर्यातिशयख्यापनार्थ, चामरवालबन्धम् अर्धचन्द्र चित्रम् च शोभातिशय दर्शनार्थमिति विज्ञेयम्, पुनश्च 'कालहरियरत्तपीयसु विकललब हुहारुणि संपिणद्धजीवं' कालहरित रक्तपीत शुक्ल - बहुस्नायु संपिनद्धजीवम्, तत्र कालहरित रक्तपीतशुक्लवर्णाः याः बहवः स्नायवः शरीरान्तर्वर्तिनाडी विशेषाः ताभिः संपिनद्धावृद्धा जीवा प्रत्यश्वा यस्य तत्तथा 'जीबियंतकरणम्' जीवितान्तकरणं रिपूणां जीवननाशकम् 'चलजीवं' चलजीवम्, चला चञ्चला जीवा प्रत्यञ्चा यस्या तत्तथा एतादृशं पूर्वोक्तानेक विशेषणविशिष्टम् 'घणूं गहिऊण से णरवई उसुं च स नरपति: धनुः इषु बाणं च गृहीत्वा, पूर्वोक्तानि पदानि धनुषो विशेषणानि साम्प्रतं बाणविशेषणानि प्राह - ' वरवरकोडियं' वरवज्रकोटिकम्, तत्र वरवज्रमय्यौ श्रेष्ठहीरकजfeat कोट उभयप्रान्तौ यस्य स तथा ताम्, पुनश्च 'वइरसारतोंर्ड' वज्रसारतुण्डम् वज्रवत् सारम् अभेद्यत्वेन अभगुरं तुण्डम् अग्रभागो यस्य स तथा तम्, पुनश्च कीदृशम् 'कंचणमणिकणगरयण धोइसकय पुंख' काञ्चनमणि कनकरत्नधौ तेष्टसुकृत पुङ्खम्, तत्र - काञ्चनेति काञ्चनखचिताः मणयः कनकेति कनकखचितानि रत्नानि प्रदेश विशेषे यस्य सः तथा धौत इव धौतो निर्मलत्वात् इष्टो धानुष्काणामभिमतः सुकृतो निपुणशिल्पिना निमितः पुङ्खः पृष्ठभागो यस्य स तथा तम् ' अणेगमणिरयणविविहविरइयनामधि' अनेकमणिरत्न विविध सुविरचितनाम चिह्नम्, तत्र अनेकैः मणिरत्नैः विविधं - नानाप्रकारं सुविरचितं निर्मितं नामचिन्हं भरतचक्रिनामवर्ण पङ्क्तिरूपं यत्र स तथा तम् एतादृशविशेषणविशिष्टम् इषुं गृहीत्वा पुनः किं कृत्वा तत्राह और मलयगिरि के शिखर के सिंहस्कन्धकेश, चामर वाल चामर गोपुच्छ केश एवं अर्द्धचन्द्र ये जिसमें चिह्नरूप से बने हुए हैं। (काल हयिरत्तपीय सुक्किल्ल बहुण्हारुणिसंपिणद्ध जीवं) कालादिवर्णवाली स्नायुओं से जिसकी प्रत्यञ्चा बँधी हुई है । (जीविअंतकरणं चलजीवं धनूं गहिऊण) जो शत्रुओं के जीवन का अन्त करने वाला है तथा जिसकी प्रत्यञ्चा चंचल है ऐसे धनुष को हाथ में लेकर ( स णरवइ) उस भरत राजा ने (उसुंच वश्वइरकोडिअं वइर सार - तोंडं, कंचणमणिकणगरयणघोइट्ठसुकयपुंखं अणेगमणिरयणविविध सुविरइयनामचिधं वइसाई શિખરના સિંહ સ્કન્ધ ચિકુર, ચામર-ખાલચમર, ગાપુઋચિકર તેમજ અદ્ભૂ-ચન્દ્ર એ सिन्हा ने मां चिन्ह ३ त छे. (कालहरियरत्तीय सुकिल्ल बहुहारुणि संपि द्ध जीव) असाहि वर्ग युक्त स्नायुयोथी निर्मित प्रेम प्रत्यया खाद्ध छे. ( जीवि अंतकरणं चलजीवं घणू गहिऊण) के शत्रुमोना कपनमा अन्तपुर छेतेन लेनी प्रत्य या ययण छे, वां धनुषने हाथमां ने ( स णरवइ) ते भरत रानये (उसु चवरवइर कोडिअं वइर सारतोंड, कंचणमणिकणगरयणधोइड्ढलुकयपुंख अणेगामणिरयण જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy