SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू० ६ स्नानादिनिवत्यनन्तरोय भरतकार्यनिरूपणम् ५८५ पंचमिचंदोवमं महाचाव । छज्जइ वामे हत्थे णवइणोतं मि विजयमि ॥४॥ तए णं से सरे भरहेणं रण्णा णिसटे समाणे खिप्पामेव दुवालसजोयणाई गंता मागहतित्थाधिपतिस्स देवस्स भवणंसि निवइए, तएणं से मागहतित्थाहिवई देवे भवणंसि सरं णिवइअं पासइ पासित्ता आसुरुत्ते रुत्ते रुढे चंडिक्किए कुविए मिसिमिसेमाणे तिवलियं भिउडि णिडाले साहरइ साहरित्ता एवं वयासी-केस णं भो एस अपत्थियपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउबसे हिरिसिरिपरिवज्जिए जेणं मम इमाए एयाणुरूवाए दिव्वाए देविद्धीए दिव्याए देवजुईए दिव्वेणं दवाणुभावेणं लद्धाए पत्ताए अभिसमण्णागयाए उपि अप्पुस्सुए भवणंसि सरं णिसिरइत्तिकटु सीहासणाओ अब्भुटठेइ अब्भुद्वित्ता जेणेव से णामाहयंके सरे तेणेव उवागच्छइ, उवागच्छित्ता तं णामाहयक सरं गेण्हइ णाम अणुप्पवाएइ णामक अणुप्पवाएमाणस्स इमे एयारूवे अज्झथिए चितिए पथिए मणोगए संकप्पे समुप्पज्जित्था उप्पणे खलु भो जंबुद्दोवे दीवे भरहे वासे भरहे णामं राया चाउरंतचक्कवट्टी तं जोयमेयं तीय पच्चुपण्णमणागयाणं मागहतित्थकुमाराणं देवाण राईणमुवत्थाणीयं करेत्तए तं गच्छमि णं अहंपि भरहस्स रण्णो उवत्थाणीयं करेमित्तिकटु एव संपेहेइ ॥सू० ६॥ छाया-ततः खलु स भरतो राजा चातुर्घण्टम् अश्वरथमारूढः सन् हयगजरथ प्रवरयोधकलितया सार्द्ध संपरिवृतः महाभटवडगरपहकरवृन्दपरिक्षिप्तः चक्ररत्नादेशितमार्गः अनेकराजवरसहस्रानुयातमारोः, महता उत्कृष्टसिंहनादबोलकलकलरवेण प्रक्षुभितमहासमुद्ररवभूमिव कुर्वन्नपि पौरस्त्यदिगभिमुखो मागधतीर्थन लवणसमुद्रम अवगाहते यावत् तस्य रथवरस्य कूपेरी आद्रौ स्याताम्, ततः खलु स भरतो राजा तुरगान् निगृह्याति, निगृह्य रथं स्थापयति स्थापयित्वा धनुः परामृशति, ततः खलु तत् अधिरोक्तबालचन्द्रेन्द्रधनुःसंकाशं चरमहिषप्तदपिसहढघनशृङ्गाग्रतारम्, उरणवरप्रवर गा. लप्रबलपरभृतभ्रमरकुलनीलोस्निग्धध्मातधौतपृष्ठम्, निपुणोपित देदोप्यमान मणिरत्नघण्टि. काजालपरिक्षिप्तम्, तडित्तरुणकिरणतपनीयवद्धचिह्नम्, दर्दरमलयगिरिशिखरकेसरचामर बालार्द्धचन्द्रविह्नम् कालहरितरक्तपीत शुक्ल बहुस्नायुसम्पनद्धजीवम्, जीचितान्तकरणम्, चलजीवम्, स नरपतिः धनुः इधुं च गृहीत्वा वरवज्रकोटिकम्, वज्रसारतुण्डम् कञ्चनमणिकमकरत्नधौतेष्टसुकृतपखम्, अनेकमणिरत्नविविधसुविरचितनामचिह्नम्, बैशाखम्, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy