SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू० ६ वनखण्डभूमिभागवर्णनम् 'बहुसमरमणिज्जे भूमिमागे पण ते ' बहुसमरमणीयः अत्यन्त समतलोऽतएव रमणीयः सुन्दरो भूमिभागः प्रज्ञप्तः कथितः । 'आलिंगपुक्खरेइवा' तत् प्रसिद्धं यथा इति दृष्टान्तोपदर्शनार्थम् नामेति कोमलामन्त्रणे 'ए' इति वाक्यालङ्कारे, आलिङ्गपुष्करमिति वा - आलिङ्गः- मृदङ्गस्तस्य यत्पुष्करं - मुखोपरि चर्मपुटकम् तदत्यन्तं समतलं भवतीति तद्वत्समतल मिति तेन सादृश्यं दर्शयितुमितिशब्दः प्रयुक्तः, वा समुच्चये, एवमग्रेऽपि 'जाव' यावत् यावत्पदेन भूमिभागस्थात्यन्त समतल तावर्णनं राजप्रश्नीवसू - त्रस्य पञ्चदशसूत्रे विलोकनीयम् । तदर्थस्तत्रैव मत्कृतसुबोधिनी टीकातोऽवसेयः । पुनः स भूमिभागः कीदृशः ! इत्याह " नाणाविहपंचवण्णेहि' इत्यादि, नानाविध पञ्चवर्णैः कृष्णादिपञ्चवर्णयुक्तैः “मणिहि तणेहि उवसोभिए" मणिभिस्तृणैश्चोपशोमितः 'तं जहा ' ' इत्यादि, तं जहा' तद्यथा तदेव दर्श यति किण्हेहि' कृष्णः - कृष्णवर्णयुक्तैः एवं वष्णो' एवं नीललोहितहारिद्र शुक्ल वर्णयुक्तैर्मणिभिस्तृणैश्चेति सर्ववर्णविषयकं वर्णनं तथा 'गंधो रसो फासो' गन्धरसस्पर्शवर्णनं च राजप्रश्नीयसूत्रे पञ्चदशसूत्रादारभ्यैकोनजहा नामए आलिंग पुक्खरेइ वा जाव णाणाविह पंचवण्णेहिं मणिहिं तणेहिं उवसोभिए" जैसा मृदङ्ग मुख पर मडा हुआ चर्म पुट समतल वाला होने से सुन्दर होता है । यहां यह दृष्टान्त समतलता की सादृश्यता प्रकट करने के लिये कहा गया है यहां जो यावत्पद का प्रयोग हुआ है वह यह प्रकट करता है कि भूमिभाग की अत्यन्त समतलता का वर्णन यदि देखना हो तो राजप्रश्नीय सूत्र के १५ वे सूत्र को देखो - वहां पर इस बात का अच्छी तरह से स्पष्टीकरण किया गया है राजप्रश्नीय सुत्र की मैं ने सुबोधिनी टीका लिखी है । उसमें पद व्याख्या इस समबन्ध मैने की है । यह भूमिभाग अनेक प्रकार के पांचवर्ण वाले रत्नों से एवं तृणों से खचित है - उपशोभित है । वे पांच वर्ण कृष्ण, नील, लोहित, हारिद्र और शुक्ल है वहां जैसे ये पांच वर्णों के रत्न हैं उसी प्रकार वहां पांच वर्णों के तृण एवं स्पर्श किस प्रकार के है - इन सम्बन्ध का वर्णन भी हैं इनके गंध, रस राजप्रश्नीय सूत्र मे १५ ४५ जहा नामए आलिंग पुक्खरेइ वा जाव णाणाविह पंचवण्णेहिं मणिहिं तणेहि उवलोभिए” મૃદંગના મુખ ઉપરના ચ પુટ જેવા સમતલ હાવાથી સુંદર હેાય છે. અહીં આ દૃષ્ટાંત સમ તલતાની સાદૃશ્યતા પ્રકટ કરવા માટે જ કહેવામાં આવેલ છે. અહી યાવત્ પના પ્રયોગ થયેલ છે તે આ પ્રકટ કરે છે કે ભૂમિભાગની અત્યન્ત સમતલતા. વિષે જાણવુ હાય તે રાજપ્રનીય સૂત્રની ૧૫મા સૂત્રને જુએ. ત્યાં આ વિષે બધુ સારી રીતે સ્પષ્ટીકરણ કરવામાં આવ્યું છે રાજ પ્રશ્નીયસૂત્રની મે... સુખાધિની ટીકા લખી છે. તેમાં આ વિષેની પદ્મવ્યાખ્યા મેં કરી આ ભૂમિભાગ, અનેક છે જાતના પાંચવવાળા રત્નથી તેમજ તૃણેાથી ખચિત छे. ते उपशामित पांच वर्षो ष्णु, नीस, बोहित, हारिद्र, भने शुम्स છે ત્યાં આ પાંચ વાંવાળાં રત્ના છે તેમજ ત્યાં પંચવર્ણવાળા તા પણ છે. એમના ગધ, રસ અને સ્પશ કેવા પ્રકારના છે? આ સંબંધમાં રાજપ્રશ્નીય સૂત્ર ના ૧૫ માં સૂત્ર થી લઈને મ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy