SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका त• वक्षस्कार सू. ३ भरतराज्ञः दिग्विजयादिनिरूपणम् ५४१ रत्नानां च भक्तयो यौचित्येन रचनास्ताभिः चित्र विचित्रे, स्नानपीठे स्नानयोग्यासने सुखेन निषण्णः उपविष्टः ‘सुहोदएहिं,गंधोदएहिं, पुप्फोदएहिं, सुद्धोदएहिं य' शुभोदकैः तीर्थोदकैः यद्वा सुखोदकैः नात्युष्णैः न तिशीतैः, गन्धोदकैः तत्र चन्दनादिमिश्रितजलैः पुष्पोदकैः.कुसुमवासितैः शुद्धोदकः-स्वच्छपवित्रजलैश्च 'मज्जिए' इत्यग्रेण सह सम्बन्धः तथा 'पुण्ण कल्लाणगपवरमज्जणविहीए मज्जिए तत्थ कोउयसएहिं, बहु विहे हिं ! पूर्णकल्याणकारिप्रवरमज्जन विधिना मज्जनविधिपूर्वकं मज्जितः स्नपितोऽन्तःपुरवृद्धाभिरिति बोध्यम् । कथम् इत्याह-(तत्थ) इत्यादि । (तत्थ कोउयसएहिं बहुविहे हिं) तत्र स्नानावसरे कौतुकानां-रक्षादिनां शतैः, यद्वा कौतुहलिकजनैः स्वसेवा सम्यक् प्रयोगार्थ दर्यमानैः कौतुकशतैः आश्चर्यजनककथानकरूप कुतूहलैः, बहुविधैः, अनेकपकारैः सह स्नपितः अथ स्नानानन्तरविधिमाह-(कल्लाणग) इत्यादि । (कल्लाणग पवर मज्जणावसाणे) कल्याणकप्रयरमज्जनावसाने-स्नानानन्तरम् (पम्हलप्सुकुमालगंधकासाइय लहियंगे) पक्ष्मल सुकुमारगन्धकाषायिकोरूक्षिताङ्गः, तत्र पक्ष्मलया-पक्ष्मवत्या अनएव सुकुपारया सुकोमलया गन्धप्रधानया काषायिक्या काषायेण पोतरक्तवर्णाश्रप रजनीय वस्तुनारक्ता कापायिकी तया कपायरक्तया शाटिकयेत्यर्थः रूक्षितं रूक्षीकृतं प्रोछितमिप्रकार की मणियो और रत्नों द्वारा कृत चित्रो से विचित्र है (सुहनिसणे) आन्नद पूर्वक विराज मान हो गये. (सुहोदएहिं गंधोदएहिं पुप्फोदएहिं सुद्धोदएहिं अ पुण्णकल्लाणगयवरमजणवि. हीए मज्जिए)वहां पर उन्हें शुभोदकों से तीर्थोदकोंसे अथवा न अतिगरम और न अति ठंडा ऐसे पानी से गन्धोदकों से चन्दनादि मिश्रित जल से पुष्पोदकों से फूल सुवासितपानो से और शुद्धोदकों से स्वच्छ पवित्र जल से पूर्ण कल्याणकारी प्रबरमज्जन विधिपूर्वक अन्तःपुर की वृद्धास्त्रियो ने स्नान कराया (तत्थ को उयसएहिं बहुविहे हिं कल्लाणगपवरमजणायसाणे पम्हल सुकुमारगंधकासइअ लुहिअंगे) वही स्नान के अवसर भे कौतुहलिक जनोने अनेक प्रकार के कौतुक दिखाये जिन मे अपने द्वारा की गई सेवा के सम्यक् प्रयोग दिखाये गये थे जब कल्याणकारक सुन्दर श्रेष्ठ-स्नान क्रिया समाप्त हो चुकी तब उसके बाद उनका शरीर पक्ष्मल रुएँ वाली सुकुमार सुगंधित तौलिये से पोंछा गया और फिर (सरस सुरहिगोसीसથી વ્યાસ ગવાક્ષવાળા તેમજ અનેક મણિઓ અને રત્નથી ખચિત કુટિમતલવાળા મંડપમાં भूसा (ण्हाणपीढंसि णाणामणिभत्तिचित्तसि) स्नान पी४ ५२ रे मने प्रारनामाशिमा भने रत्ना द्वारा इतयित्रोथा वियित्र छ. (सुहनिसण्णे) भान पू विमान थई गया. (सुहोदहिं गंधोदएहि पुप्फोदपहिं सुद्धोदपहिं अ पुण्णकल्लाणगपवरमज्जणविहिए मज्जिए) ત્યાં તેમણે અભેદકથી–તીર્થોદકથી અથવા વધારે ન ઉષ્ણ અને ન વધારે અતિ શીત એવા શીતલ પાણીથી, ગદકથી ચન્દનાદિ મિશ્રિત પાણીથી, પુછપદકથી પુષ્પ સુવાસિત પાણીથી અને શુદ્ધોદકથી સ્વરછ પવિત્ર જલથી પૂર્ણ કલ્યાણકારી પ્રવ૨ મજજનવિધિપૂર્વક અન્તઃ पुरनी वृद्धावीमा से स्नान ५२व्यु. (तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावलाणे पम्हलसुकुमारगंधकासाइअ लूहिअंगे) त्यां स्नान ४२वाना मसभा तूति જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy