SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ५३८ जम्बूद्वीपप्रज्ञप्तिसूत्रे सुकयतोरण पडिदुवारदेसभायं आसत्तोसत्तविउलवट्टवग्धारिय मल्लदामकलावं पंचवण्णसरस सुरभिमुक्कपुप्फपुंजोवयारकलियं, कालागुरुपवरकुंदुरुक्कतुरुक्कधुवडज्झतमघमघंत गंधुधुयाभिरामं' इति पर्यन्तं ग्राह्यम् । तत्र चन्दनघटसुकृततोरणप्रतिद्वारदेशभागाम्, तत्र चन्दनघटाश्च सुकृतानि सुष्टुकृतानि सुष्टुतया निवेशितानि तोरणानि च प्रतिद्वारदेशभागे यस्याः सा तथा ताम् यत्र प्रतिद्वारे चन्दनयुक्त घटाः सुष्टुतोरणानि च सन्तीत्यर्थः, आसक्तोसक्त विपुलवृत्तावतारितमाल्यदामकलापाम्, तत्र आसक्तो भूमिसंसक्तः, उत्सतः-उपरि संसक्तः, विपुलो विस्तीर्णः, वृत्तो वर्तुलो गोलकारः, उपरिदेशात् अघतारितः प्रलम्बमानीकृतः, माल्यानि पुष्पाणि तेषां दामानि मालाः तेषां माल्यदाम्नां कलापः-समूहो यस्यां सा तथा ताम् पंचवर्णसरससुरभिमुक्त पुष्पपुजोपचारकलिताम्, तत्र पञ्चवर्णानि कृष्णनीलादि पञ्चवर्णयुक्तानि सरसानि सुरभीणि सुगन्धीनि च तानि मुक्तानि विकीर्णानि यानि पुष्पाणि तेषां पुजैरुपचाराः-रचनाविशेषाः, तैः कलितां युक्ताम्, कलागुरुप्रवरकुन्दरुष्कतुरुष्कधूपदह्यमानातिशयगन्धोधुताभिरामाम्, तत्र कालागुरु प्रवरकुन्दरुष्कतुरुष्काः श्रेष्ठगन्धद्रव्यविशेषाः प्रसिद्धाः, धूप प्रसिद्धः एते दह्यमाना अग्नौ प्रक्षिप्यमाणास्तेषां 'मघमघंत' अतिशयितो यो गन्धः उद्धृतः-सर्वतः प्रसतः तेन प्रत्येक द्वार पर चन्दन के धड़ो को तोरण के आकार में स्थापित करो यहां यावत्पदसे "चंदण घडसुकय तोरण पडिदुवारदेसभायं आसत्तोसत्तविउलवट्टवग्धारिय मल्लदामकलावं, पंचवण्णसर. ससुरभिमुक्कपुप्फपुंजोवयारकलियं, कालागुरुपवर कुंदरुक्क तुरुक धूवड झंनममघमघंत गंधुयाभि. राम) इस पाठ का संग्रह हुआ है . इसका भाव ऐसा है किऐसी लटकती हुइ मालाओ के समूह से इस नगरी को अलकृत करो कि जो मालाओं का समुदाय ऊपर नीचे दोनों ओर से पानी के छिड़काव से तर हो रहा हो विस्तीर्ण हो गोल हो और ऊपरकी ओर नीचे की ओर लटकता हुआ हो,नगरी में ऐसे पांच वणों के पुष्पों विखरो कि जो सुरभित हो सुगंधित हों- एवं सरस हां-शुष्क नहीं हो नगरी को और अधिक सुगंधित बनाने के लिये कालागुरु, प्रबलश्रेष्टकुन्दरुष्क और तुरुष्क – लोमान, इन सबधूपों को सुगंधित द्रव्य रमनी वा almal हाय सेवा प्रासाहिवाणी ते नगरीने मनावाने (गोसीस सरसरत्तचंदणकलसं) शाला-निमित्त १३४ द्वा२ ५२ सपा । भूछ। रेया गोशी यन्दन भने २४त हनथी पति डाय. (चंदणघडसुफय जाव गंधुदधुयाभिरामं) १२४ द्वा२ ५२ हनना शाने ताना मारमा स्थापित ४३१. मी यापत् ५४थी (चंदणघडसुकपतोरणपडिदुवारदेसमाय आसत्तोसत्तविउलवट्टबग्धारियमल्लदामकलावं, पंचवण्ण सरस सुरभिमुक्क पुप्फ पुंजोवयारकलियं, कालागुरु, पवरकुंदरुक्कतुरुक्कधूवडज्झंत मघमघंत दुधूयाभिराम) मा पाउने। सब येता छ. मन मा म प्रमाणे छ । मेवी લટકતી માળાઓના સમૂહથી આ નગરીને અલંકૃત કરે કે જે નાળાઓના સમુદાય ઉપર નીચે બને તરફથી પાણીનો છંટકાવથી તરબોળ થઈ રહ્યા હોય, તે વિસ્તીર્ણ હોય, ગાળ હોય અને ઉપરથી નીચે લટકતી હોય, આ નગરીમાં એવાં પાંચ વર્ણોના પુને વિકીર્ણ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy