SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ५१७ प्रकाशिका टीका तृ० वक्षस्कार सू. २ भरतचक्रवतिउत्पत्यादिनिरूपणम् चरणसभागे उद्धामुह लोमजाल सुकुमालणिद्ध मउआवत पसत्थलोम विरइअसिखिच्छच्छण्णविउलवच्छे देसखेत्तसुविभत्तदेहधारी तरुणरवि रस्सिबो हिअवरकमल विबुद्धगन्भवणे हयपोसणको ससणिभ पत्थ इतविलेवे परमुप्पलकुंदजाइजू हियवर चंपगणागपुप्फसारं गतुल्लगंधी छत्तीसा अहिअ पसत्य पत्थिवगुणेहि जुत्ते अव्वोच्छिण्णातपत्ते पागड उभयजोणी विसुद्धणिअगकुलगयणपुण्णचंदे चंदे इव सोमयाए ण्यणमण णिव्वुइकरे अक्खो मे सागरोव थिमिए धणवइव्व भोगसमुद्यसदव्वयाए समरे अपराइए परम विक्कमगुणे अमर वई समाण सरिसरुवे मणुअवई भरच कवट्टी भरहं भुंजइ पणट्ठसत ॥ सू० २ ॥ छाया - तत्र खलु विनीतायां राजधान्यां भरता राजा चातुरन्तचक्रवर्ती समुदपद्यत महाहिमवन्महन्मलय मन्दरयावद्राज्यं प्रशासयन् विहरति । द्वितीया गमो राजवर्णकस्यायम् तत्र असंख्येयकाल वर्षान्तरेण उत्पद्यते यशस्वी, उत्तमः, अभिजातः सत्त्ववीर्यपराक्रमगुणः प्रशस्त सारसंहननतनुकबुद्धिधारणमेधा संस्थानशील प्रकृतिकःप्रधानगौरवच्छायागतिकः अनेक वचन प्रधानः, तेज आयु बलवीर्ययुक्तः अशुपिर घणनिचितलोहसृङ्गलनाराचवज्रर्षभ संहननदेहधारी शब १ युग २ भृङ्गार ३ वर्द्धमानक ४ भद्रासन ५ शङ्ख ६ छत्र ७ व्यजन ८ पताका९ चक्र १० लङ्गूल ११ मुसल १२ रथ १३ स्वस्तिका १४ ङ्कुश १५ चन्द्रा १६ दिव्या १७ ग्नि १८ खूप सागरे २० न्द्रध्वज २१ पृथ्वी २२ पद्म २३ कुञ्जर २४ सिंहासन २५ २६ कूर्म २७ गिरिवर २८ तु रंगवर २२ वर मुकुट ३० कुण्डल ३१ नन्द्यावत् ३२ धनुः ३३ कुन्त २४ सागर ३५ भवन विमाना ३६ नेकलक्षण प्रशस्त सुविभ क्त चित्रकरचरणदेशभागः ऊर्ध्वमुखलोमजाल सुकुमाल स्निग्ध मृदुकावर्त्त प्रशस्त लो बिरचित श्रीवत्सछन्नविपुल वक्षस्कः, देशक्षेत्र सुविभक्तदेहधारी, तरुणरविरश्मि बोधितव कमल विद्ध गर्भवर्णः, हयपोसनकोशसन्निभपृष्ठान्तनिरूपलेपः पद्मोत्पल कुन्द जाति यूथिकवरचम्पक नाग पुष्प सारङ्गतुल्य गन्धी, षटूत्रिंशता अधिक प्रशस्त पार्थिवगुणैर्युक्तः अव्यवच्छिन्नातपत्रः, प्रकटोभययोनिकः विशुद्ध निजककुलगगन पूर्णचन्द्र इव सोमतया नयनमनसो निवृतिकरः, अक्षोभः, सागर इव स्तिमितः, धनपति रिव भाग समुद सद् द्रव्यतया, समरे अपराजितः, परम विक्रमगुणः, अमरपतिसमान सहशरूपः, पनुमपतिः भहतचक्रवर्ती भरतं भुङ्क्ते प्रणष्टशत्रः ॥ सूत २ ॥ टीका- 'तत्थणं विणीयाए रायहाणीए भरहे णामं राया तत्र खलु विनीतायाम् अयोध्यायां राजधान्यां भरतो नाम राजा, सच वासुदेवोऽपिस्यात् तथा सामन्तादिरपि स्यात् अतस्तयोर्व्यावृत्त्यर्थमाह- 'चाउरंतच कवट्टी' चातुरन्तचक्रवर्ती, चत्वा - જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy