SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४९० जम्बूद्वीपप्रज्ञप्तिसूत्रे खलु (अमय मे णाम महामे हे पाउब्मविस्सा भरहप्पमाणमित्ते आयामेणं जाव वासं वासिस ) अमृतमेवो नाम महामेघः प्रादुर्भविष्यति भरतप्रमाणमात्र आयामेन यावद् वर्ष वर्षिष्यति ( जेणं) यः खलु = योऽमृतमेघः खलु ( भर हे वासे) भरते वर्षे ( रुक्ख - गुच्छगुम्म-लय-बल्लि - तण - पव्वग - हरितग-ओस हिपवालं - - कुरमाईए) वृक्ष-गुच्छ - गुल्म - लता -चल्ली - तृण-पर्वग - हरितकौ - पधि- प्रवालाङ्कुरादिकान् - वृक्षाः शाखिनः, गुच्छा:- स्तबकाः गुल्माः स्कन्धरहिता वनस्पतिविशेषाः, लतावल्लीति पदद्वयं यद्यपि समानार्थकं तथापि कथंचिद् भेदमुपादाय पदद्वयमुपात्तम्, तृणानि उशीरादीनि, पर्वगाः =पर्वा इक्षुप्रभृतयः हरितकानि = दूर्वादीनि ओषध्यः शाल्यादयः, प्रवाला : =पल्लवाः, अङ्कुराः = ब्रीह्यादिवीजसूचयः, इत्येते आदौ - प्रारम्भे येषां ते तथा तान् ( तणवणएसइकाइए ) तृणवनस्पतिकायिकान् वादरवनस्पतिकायिकान् (जणइस्सइ) जनयिष्यति = उत्पादयिष्यति तंसि च णं अमय मेहंसि) तस्मिंश्च खलु अमृतमेघे सत्तरत्तं णिवत्तितंसि समास ) सप्ररात्रं निपतिते सति, ( एत्थ णं) अत्र खलु पञ्चमो (रसमेहे णामं महास्निग्धताहो जावेगी (तंसि च णं घयमेइ सि सत्तरत्तं णिवत्तितंसि समाणंसि) इस तरह यह तमेघ सात दिन रात तक लगातार वर्षता रहेगा इसी के अनन्तर ( एत्थणं अमयमे हे पाउन्भविस्सइ भरहप्पमाणमित्ते आयामेणं जाव वासं वासिस्सइ ) यहां अमृतमेघ नामका महामेघ प्रकट होगा यह लम्बाई में चौड़ाई में और स्थूलता में भरतक्षेत्र की लम्बाई चौडाई एवं स्थूलता के ही बराबर होगा. यह भो सात दिन रात तक अमृत की वरसा करता रहेगा (जे णं भरहे वासे रुक्स्त्र - गुच्छ - गुम्म-लय- वल्लि - तण - फवग - हरितग-ओसहि-पवालं कुरमाइए ) यह मेघ भरत क्षेत्र में वृक्षों को, गुच्छों को, स्कन्ध रहित वनस्पतिविशेषों को, लताओं को, बल्लिओं को, अशीरादिक तृणों को, पर्वज इक्षु आदिकों को दूर्वादिक हरी वनस्पति को, शाली आदिक औषधियों को, पत्ते आदिरूप प्रवालों को त्राहि आदि बीज सूचीभूत अङ्कुरों को इत्यादि बादर वनस्पति कायिकों को उत्पन्न करेगा ( तंसि च णं अम मेहंसिसाथी भरतक्षेत्रनी लूमियां स्नेहलाव - स्निग्धता थर्म नशे, (तंसि च णं घयमेहंसि सत्तरत णिवत्तितंसि समाणसि) मा प्रभा मा घृतभेघ सातद्दिवस ने रात सुधी सतत वर्षते रहेशे. त्यारमाह (एत्थ णं अमयमेहे पाउन्भविस्सइ भरहष्यमाणमित्तं आयामेणं जाव वासं वासिस्सइ) अहीं अमृतमेव नाम महामेघ अस्ट थशे. या मेघ समाई होणार्थ भने સ્થૂલતામાં ભરતક્ષેત્ર જેટલો લખાઈ, પહેાળાઈ અને સ્થૂલવાળા થશે. આ પણ સાત દિવસ उसने रात सुधी अमृतनी वर्षा ४२शे (जे णं भरहे वासे रुक्ख गुच्छ गुम्म-लय-बल्लि-तण पग - हरिता - ओहि - पवाल कुरमाइए ) या भेष भरत क्षेत्रमां वृक्षोने, गुरछाने, सुधરહિત વનસ્પતિ વિશેષાને લતાઓને, વલ્લિએને અશીરાદિક તૃણેતે, પજ ઈ આદિ કોને દૂર્વાક લીલી વનસ્પતિને, શાળી આદિક ઔષધિએને, પાંદડા આદિ રૂપ પ્રવાલાને, વ્રીહિ આદિ ખીજ સૂચીભૂત અંકુરને ઇત્યાદિ ખોદવનસ્પતિકાયિકેને ઉત્પન્ન કરશે. (કું सिचण अमयमेहसि सत्तरत्त निर्वात तंसि समाणस) मा प्रमाणे अमृतभेद्य सात दिवस अने જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy