SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि०वक्षस्कार सू. ५६ अवसपपिणी दुष्षमारक वैशिष्य निरूपणम् ४८७ क्षिप्रमेव प्रस्तन्य = प्रग ( खिप्पामेव ) क्षिप्रमेव (परिज्जुआइस्सइ) प्रविद्योतिष्यते = विद्युद्भिर्युक्तो भविष्यति (खिप्पामेव पविज्जुआ इत्ता) क्षिप्रमेव प्रविद्युत्य ( खिप्पामेव) जुगमुसलमुद्विप्यमाणमत्ताहिं) युगमुशल मुष्टिप्रमाणमात्राभिः युगं रथ शकटाद्यङ्गभूतं 'जुआ' इति लोकप्रसिद्धम्, मुसलं प्रसिद्धं, मुष्टिः = बद्धाङ्गुलिकः पाणिः, एतत्प्रमाणा मात्रा यासं ताभिस्तथाभूताभिः (धाराहिं) धाराभिः (ओह में हं) ओघ मेघम् - ओवेन = सामान्येन प्रवृत्तो तथाविधं ( सत्तरतं) सप्तरात्रं = सप्ताहोरात्रान (वासं) वर्षे = वृष्टिं (वासिस्सइ) वर्षिष्यति करिष्यति (जे णं) यः खलु यो महामेघः खलु (भरहस्स वासस्स) भरतस्य वर्षस्य (भूमिभागं) भूप्रदेश कीदृशं भूभागम् ? इत्याह- 'इंगालभूयं' इत्यादि । (इंगालभ्रयं) अङ्गारभूतम् अङ्गारसदृशं (मुम्मुरभूयं) मुर्मुरभूतम् - विस्फुटितप्र देशाङ्गारतुल्यं (छारियभूयं ) क्षारिकभूतं भस्मीभूतं (तत्तक वेल्लग भूर्य) तप्तकटाहभूतं = संतप्त कटाहसदृशमिति । एतादृशं भूमागं (णिव्वा विस्ततित्ति) निर्वापयिष्यतीति शमयिष्यतीति । ( तंसि च णं पुक्खसंवगंसि महामे हंसि) तस्मिंश्च खलु पुष्कलसंवर्त्तके महामेचे (सत्तरतं) सप्तरात्रं = सप्ताहोत्रान् निरन्तरं ( णिवत्तितंसि समाणंसि) निपतिते सति ( एत्थ णं) अत्र खलु (खोर मेहे णामं महामे हे) क्षीरमेवो नाम महामेघः ( पाउन्भविस्सइ) प्रादुर्भविष्यति = उत्पत्स्यते (भरपतणतणाइत्ता) गर्जना करके (विप्पामेव पविज्जु आइस्सइ) फिर वह शीघ्र ही विद्युतोंविजलियों से युक्त हो जावेगा अर्थात् उसमें बिजलियां चमकेगो (खिप्पामेव पविज्जु आइत्ता खिप्पामेव जुगमुसलमुट्टिप्पमाणमित्तेर्हि ओघमेघं सत्तरत्तं वासं वासिस्सइ) विजलियो के चमकने बाद फिर वहां महामेघ जुआ प्रमाण, मूसल प्रमण तथा मुष्टि प्रमाण वालीं धाराओं से सात दिन रात तक कि जिनमें सामान्य रूप से मेघ का सद्भाव रहेगा वर्षा करता रहेगा ( जेणं भरहस्स वासस्स T भूमिए सिणेहभावं जणइस्सइ) यह मेघ भरत क्षेत्र के भू प्रदेश को कि जो अङ्गार के जैसा एवं तुषाग्निके जैसा बन रहा था और भस्मीभूत हो चुका था तथा तप्त कटाह के जैसा जल रहा था बिलकुल शान्त कर देगा - शीतल कर देगा - ( तंसि च णं पुक्खलसंवगंसि महा मेहं सि) इस प्रकार उस पुष्कल संवर्तक महामेघ के (सतरत्तं वित्तितंसि समाप्ति) सात दिन रात तक निरन्तर वरमहाभेध अतीव शीघ्रताथी गर्भना १२शे. ( खिप्पामेव पतणतणाइत्ता) नारीने (खिपामेव पविज्जुआइस्सइ) पछी ते शीघ्र विद्युतोथी युक्त थशे भेटले तेमांथी वीजा थे। यम शे. (खिप्पामेव पविज्जुआइत्ता खिप्पामेव जुगमुसलमुट्ठिप्यमाणमितेहि ओघमेघतर वासं वासिस्सइ) वीर जीमोना यभस्वा माह पछी ते महाभेध यूज प्रभाण, भूसस પ્રમાણ તથા મુષ્ટિ પ્રમાણ જેવી ધારાએથી સાત દિવસ સુધી કે જેમાં સામાન્યરૂપથી મેઘनो सहभाव रहेशे वर्षा करती रहेथे. (जे णं भरहस्त वासस्स भूमीए सिणेहभावं जणइस्सइ) આ મેઘ ભરતક્ષેત્રના ભૂપ્રદેશને કે જે અંગાર જેવા તેમજ તુષાગ્નિ જેવા થઇ રહ્યો છે અને ભસ્મીભૂત થઈ ચૂક્યા હતા તથા તસ કટાહની જેમ સળગી રહ્યો હતા તેને સમ્પૂર્ણ”તઃ શાન્ત १२शे, शीतल ५२शे. (तसि च णं पुक्खलसवट्टगंसि महा मेहंसि) या प्रमाणे ते पुण्डससंवत महाभेध (सत्तरतं णिवतितंसि समाणसि ) सात हिवस-रात्र सुधी सतत वरसशे त्यार माह જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy