SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४८२ जम्बूद्वीपप्रज्ञप्तिसूत्रे समयः स एव उत्सर्पिण्या: प्रथमसमय इति न संगच्छते, ऋत्वर्धस्य परिसमाप्तत्वादिति । अत्राह - श्रावणादिः प्रावृट्, आश्विनादिर्वर्षाः, मार्गशीर्षादिः शरत्, माघादि र्हेमन्तः, चैत्रादिर्वसन्तः ज्येष्ठादि र्गीष्मः - इति रूपेण ऋतुक्रमस्याचार्यप्रोक्तत्वेनागमसम्मतत्वानुमानात् कस्मिन्नपि पक्षे न कश्चिद् दोष इति । (अणंतेहिं वण्ण पज्जवेहिं) अनन्तैर्वर्ण पर्यवैः :=3777न्तसंख्यकैर्वर्ण पर्यायैः (जाव) यावत् - यावत्पदेन (अणं तेहिं गंधपज्जवेहि, अणतेहिं रसपज्जवेर्हिः अनंतेहिं फासपज्जवेर्हिः अणतेहि संघयणपज्जवेदिः अणं तेहिं संठाणपज्जवे हिं अणं तेहिं उच्चत्तपज्जवेहिं अणं तेहिं आउपज्जवेहिं अनंतेहिं गुरुलहुपज्जवेहिं अणंतेर्हि अगुरुलहुज्जवेहिं अणतेहिं उट्ठाणकम्मबलवीरियपुरिसक्कारपज्जवेहिं ) इति संग्राहय - म् । छाया - अनन्तैर्गन्धपर्यवैः अनन्तै रसपर्यवैः अनन्तैः स्पर्शपर्यवैः अनन्तैः संहननपर्यवैः अनन्तैः संस्थानपर्यवैः अनन्तैः उच्चत्वपर्यवैः अनन्तैः आयुः पर्यवैः अनन्तैर्गुरुलघुपर्यवैः अनन्तैरुत्थानकर्म-बल-वीर्य पुरुषकार पर्यवैः इति । एतानि पदानि पूर्व व्याख्यातानि । एतैरनन्तसंख्यकवर्णनादिभिः कृत्वा (अनंत गुणपरिवदीए) अनन्तगुणपरिवृद्धया ( परिबुद्धे माणे २) परिवर्द्धमानः २ सन् ( एत्थ णं ) अत्र खलु =अत्रान्तरे खलु (दुसमदुसमाणामे) दुष्षम दुष्षमा नाम (समा काले) समा काल: ( पडिव - ज्जिस्सर) प्रतिपत्स्यते = प्राप्तो भविष्यति । इति । भगवदुक्तौ गौतमस्वामी पृच्छति - तीसे भंते!' इत्यादि (भंते !) हे भदन्त ! (तीसेणं समाए ) तस्यां खलु समायां (भरहस्स वासस्स) भरतस्य वर्षस्य (केरिसए) कीदृशक:- किंविधः (आगारभाव पडोयारे) है अतः जो ही चौदह कालों का आदि समय है वही उत्सर्पिणी का प्रथम समय है ऐसा कथन संगत नही होता है क्योंकि आधी ऋतु की परिसमाप्ति होजाती है तो इसका समाधान ऐसा है कि- श्रावणादि प्रावृट् आश्विनादि वर्षा, मार्गशीर्षादि शरत्, माघादि हेमन्त, चैत्रादि वसन्त, और ज्येष्ठादि ग्रीष्म ऋतु हैं । इस रूप से आचार्य ने ऋतुक्रम कहा है अतः आगम सम्मत अनुमान से इस पक्ष में भी कोई दोष नहीं है । अब गौतम स्वामी प्रभु से ऐसा पूछते हैं - (तीसे णं भंते समाए भरहस्स वासस्स केरिसए आयारभाव पडोयारे भविस्सइ) हे भदन्त इस उत्सर्पिणी काल के प्रथम आरे में भरत क्षेत्र का શાસ્ત્રનું કથન છે અને તમે અડી' આમ કહેા છે કે ઉત્સર્પિ`ણી શ્રાવણ માસના આદીમાં પ્રવૃત્ત થાય છે. એથી જે ચતુર્દેશ કાળાના આદી સમય છે. તે જ ઉત્સપીણીને પ્રથમ સમય છે, એવુ કથન સંગત લાગતુ' નથી, કેમકે અધી ઋતુની પરીસમાપ્તી થઇ જાય છે. તા આ શંકાનું સમાધાન આ પ્રમાણે છે કે શ્રાવણાદી પ્રાવૃત્ત આશ્વિનાદિ વર્ષી માગ થી સ્પંદિ શરદ માઘાદિ હેમન્ત, ઐત્રાદિ વસન્ત અને જયાષ્ઠાદિ ગ્રીષ્મૠતુ છે એ રીતે આચાર્યએ ઋતુ ક્રમનું વણ ન કર્યુ છે. એથી આગમસમ્મત અનુમાનથી આ પક્ષમાં કઇ पशुता होष नथी. હવે ગૌતમ સ્વામી પ્રભુને આ પ્રમાણે પૂછે છે કે (तीसे भंते समाए भरहस्स वासस्स केरिसप आयोरभावपडोयारे भविस्सर) ३ ભૃદન્ત ! આ ઉત્સર્પિણી કાળના પ્રથમ આરામાં ભરતક્ષેત્રના કેવા આકાર-ભાવ-પ્રત્યવતાર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy