SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ५५ अवसर्पिण्याः प्रथमारकादि निरूपणम् ४७९ सए आगारभावपडोयारे भविस्सइ ? गोयमा ! काले भविस्सइ हाहाभूए भंभाभूए, एवं सो चेव दूसभदूसमावेढओ णेयव्वो। तीसे णं समाए एक्कवीसाए वाससहस्से हिं काले विइक्कते अणंतेहिं वण्णपज्जवेहि जाव अणंतगुणपरिवुद्धीए परिवद्धेमाणे परिषद्धेमाणे एत्थ ण दुसमा णामं समो काले पडिवज्जिस्सइ समणाउसो! ॥सू० ५५|| छाया-तस्यां खलु समायाम् एकविंशत्या वर्षसहस्रैः काले व्यतिक्रान्ते आगमिष्यन्त्यामुत्सपिण्यां श्रावणबहुलप्रतिपदि बालवकरणे अभिजिन्नक्षत्रे चतुर्दशप्रथमसमये अनन्तैर्वणपर्यवैर्यावत् अनन्तगुणपरिवृद्धया परिवर्द्धमानः परिवर्द्धमानः, अत्र खलु टुषमदुष्षमा नाम समा कालः प्रतिपत्स्यते, श्रमणायुष्मन् ! । तस्यां खलु भदन्त । समायां भरतस्य वर्षस्य कीदृश आकारभावप्रत्यवतारो भविष्यति ? गौतम ! कालो भविष्यति हाहाभूतो भम्भाभूतो एवं स एव दुष्षमदुष्षमावेष्टको नेतव्यः तस्याः खलु समायां एकविशत्या वर्षसहस्त्रैः काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैर्यावत् अनन्तगुणपरिवृद्धथा परिवर्द्धमानः परिवर्द्धमानः, अत्र खलु दुष्षमा नाम समा कालः प्रतिपत्स्यते श्रमणायुष्मन् !! सू० ५५॥ टीका-"तीसेणं समाए" इत्यादि । (समणाउसो !) श्रमणायुष्मन् । हे आयुष्मन् श्रमण! (तीसेणं समाए) तस्याः खलु समायाः अवसर्पिण्यवयवरूपाया दुष्षमानाम्न्याः (इक्कवीसाए वाससहस्से हिं) एकविंशत्या वर्षसहस्रैः प्रमिते (काले वीइक्कते) काले व्यतिक्रान्ते सति (आगमिस्साए उस्सप्पिणीए) आगमिष्यन्त्याम् आगामिन्याम् उत्सर्पिण्याम् (सावणबहुलपडिवए) श्रावणबहुलप्रतिपदि=पूर्वावसर्पिण्या आषाढपूर्णिमान्तिम इस प्रकार छठे आरे की प्ररूपणा करदेने से अवसर्पिणी काल प्ररूपण हो जाता है। अब सूत्रकार पूर्वोद्दिष्ट काल अवसर्पिणी काल की उसके प्रथमारक आदि की प्ररूपणा करते हुए प्ररूपणा करते हैं। तीसेणं समाए इक्कवीसाएवाससहस्से हिं काले वोइक्कंते-इत्यादिसूत्र-५५ टीकार्थ-(समण। उसो) हे श्रमण आयुष्मन् ! (तीसेणं समाए) उस अवसर्पिणी के अवयवरूप दुष्षमा नामक आरे को (इक्कवोसाए वाससहस्सेहिं वीइक्कंते) २१ इक्कीस हजार वर्ष रूप स्थिति के समाप्त हो जाने पर अर्थात् २१ हजार वर्षे का पंचम काल निकल जाने पर (आगमिस्साए उस्सप्पिणीए) आने वाले उत्सर्पिणो काल में (सावणबहुलपडिवए) श्रावण मास की कृष्णपक्ष की प्रतिपदा આ પ્રમાણે છઠ્ઠા આરાની પ્રરૂપણ કરવાથી અવસર્પિણી કાળની પ્રરૂપણ થઈ જાય છે. હવે સૂત્રકાર પૂર્વેદ્ધિષ્ટ અવસર્પિણી કાલની તેના પ્રથમ આરક વગેરેની પ્રરૂપણ કરે છે – तीसे णं समाए इक्कवीसाए वाससहस्सेहि काले विईक्कते-इत्यादि-सूत्र ॥५५॥ टी-(समणाउसो) 3 श्रम मायुभन् ! (तीसे ण समाए) ते असपि पीना अवयव ३५ दुषमा नाम: भारानी (इक्कवीसाए वाससहस्सेहिं वीइक्कंते) २१ र વર્ષરૂપ સ્થિતિ જ્યારે સપૂર્ણ થઈ જશે એટલે કે ૨૧ હજાર વર્ષ પંચમકાળ નીકળી ये (आगमिस्साए उस्सप्पिणोए) क्यारे 10 माना२सपिए मां-सावणबहुल - જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy