SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे बहुमत्स्य कच्छपाकीर्ण बहुभिः मत्स्यैः कच्छपैश्च आकीर्ण व्याप्तम् प्रचुरमी नकूर्मव्याप्तं भविष्यति । तथा - ( णो चेव णं आउबहुले भविस्सइ) नो चैव खलु अब्बहुलं भविष्यति = तज्जल च सजातीयाप्काय बहुलं नैव भविष्यति । अत्रेत्थं कश्चित् शङ्कते क्षुल्लहिमयत्यरकव्यवस्था नास्तीति पूर्वाचार्यैः प्रतिपादितम् तर्हि तद्वतपद्महृदाद् निर्गतयोर्गङ्गासिन्धुनदीप्रवाहयोर्नियतत्वेन पूर्वोक्तरूपौ प्रवाहौ कथं सगच्छेते ? इत्यत्राह - गङ्गापप्रातकुण्डान्निर्गमानन्तरं क्रमेण कालप्रभाववशाद् भरतभूमौ प्रचण्डतापैरपरजलेषु शुष्केषु समुद्रप्रवेशे गङ्गासिन्ध्वोः सूत्रोक्त प्रमाणजलोवशेषे तावन्मात्र जलवाहित्वं तयोरिति न कश्चिद् दोषः । (एणं) ततः खलु = जलस्यात्पत्वात् खलु (ते मणुया) ते मनुजाः (रुग्गमणमुत्तसि अ सूरत्थमणमुत्तंसि अ) सरोद्गमनमुहूर्ते च सूरास्तमनमुहूर्त्ते सूर्योदयकाले सूर्यास्तकाले च (बिलेहिंतो) बिलेभ्यः 'णिद्धाइस्संति' निर्धाविष्यन्ति = त्वरितगत्या गमिष्यन्ति बिलेहिंतो ( णिद्धाइत्ता) बिलेभ्यो निर्धाच्य च = ४७४ बहु भविस्सइ) उसमें भी अनेक मत्स्य और कच्छप रहेंगे इस जल में सजातीय अष्काय के जीव नहीं होंगे हां कोई ऐसी आशंका कर सकता है - क्षुल्लहिमवान् पर्वत पर अरक व्यवस्था नही हैं वहां जो पद्म नामका हृद है उससे ही ये गङ्गा और सिन्धु नाम की नदियां निक ली हैं अतः इन नदियों का प्रवाह नियत होता है फिर पूर्वोक्त रूप से आपने इनके जो प्रवाह कहे हैं वे कैसे कहे है ? तो इस आशंका का उत्तर है - गङ्गा प्रपात कुण्ड से निर्गमन के अनन्तर क्रमशः काल के प्रभाव से भरतक्षेत्र में प्रचण्ड ताप द्वारा अन्य जलों के शुष्क हो जाने पर समुद्र के प्रवेश के समय इन गङ्गा और सिन्धु नदियों में पूर्वोक्त प्रमाण वला जल अवशेष रहता है अतः ये उतने ही प्रमाण वाले जल को बहाती हैं अतः इसमें शङ्क जैपो कोई बात नहीं है । (तपणं ते मणुआ सूरुग्गमणमुहुत्तंसि अ सूरत्थमणमुहुत्तंसि अविलेहिंतो गिद्ध इस्संति) वे बिलवासी मनुष्य जब सुर्योदय होने का समय होगा तब और जब सूर्यास्त होने का समय होगा तब अपने अपने बिलोंसे बाहर निकलेंगे और (बिलेहिंतो णिद्वाइत्ता) बिलोंसे वेग पूर्वक छे तेटसी अंडाई भेटपाशी योजनामा रहेशे (से वि य णं जले बहुमच्छकच्छभाइण्णं णो चेवणं आउवहुले भविस्सह) तेमां पशु ने मत्स्यो भने छो रहेशे से पालीभां સજાતીય અકાયના જીવે નહિ થશે. અહી' કેાઈ આ પ્રમાણે શંકા કરી શકે કે ક્ષુલ્લહિમવાન્ પર્વત પર અરક વ્યવસ્થા નથી, ત્યાં જે પદ્મ નામક હદ છે. તેમાંથી જ ગ`ગા અને સિંધુ નામક નદીએ નીકળી છે. એથી આ નદીએને પ્રવાહ નિયત હોય છે. તા પછી પૂર્વોક્ત રૂપથી આપે એમના જે પ્રવાહા કહ્યા છે, તે કયા આધારે કહ્યા છે ? તા આ આશકાને જવાબ આ પ્રમાણે છે-ગગા પ્રપાત્કું ડથી નિગમન પછી ક્રમશઃ કાળના પ્રભાવ થી ભરતક્ષેત્રમાં પ્રચર્ડ તાપ દ્વારા અન્ય જલાશય શુષ્ક થઈ જાય ત્યારે સમુદ્ર પ્રવેશ ના સમયે, એ ગગા અને સિન્ધુ નદીએમાં પૂર્વોક્ત પ્રમાણ વાળુ પાણી વશિષ્ટ રહે છે. એથી એએ તેટલા જ પ્રમાણવાળા જળને પ્રવાહિત કરે છે, એથી અહી` શકા જેવી કોઈ વાત નથી. (तणं ते मणुआ सूरुग्गमण मुहुतंसि अ सूरत्थमण मुहुत्तंसि अ विलेहिंतो णिद्धाइस्संति) તે બિલવાસી મનુષ્યા જ્યારે સૂર્યોદય થવાના સમય થશે ત્યારે અને જ્યારે સૂર્યાસ્ત થવાના જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy