SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ४७२ जम्बूद्वीपप्रज्ञप्तिसूत्रे त्ता) रत्निप्रमाणमात्राः रत्निः हस्तः-चतुर्विशत्यङ्गुलप्रमाणस्तत्प्रमाणा मात्रा परिमाणं येषां ते तथा हस्तप्रमाणशरीरा इत्यर्थः, तथा-(सोलसवीसइवासपरमाउसो) षोडशविशतिवष परमायुष्कः पोडशभ्यो वर्षेभ्य आरभ्य विंशति वर्षाणि यावत् उत्कृष्टायुष्काः, तथा (बहुपुत्तणत्तपरियालपणयबहुला) बहुपुत्रनप्तृपरिवारप्रणयबहुलाः बहवः प्रचुरा ये पुत्रा नृप्तारः-पौत्रा दौहित्राश्च तद्रपो यः परिवारस्तत्र बहला-प्रचुरः प्रणयः स्नेहो येषां ते तेषां-पुत्रपौत्रादिरूपपरिवारे प्रचुरप्रीतिमन्त इत्यर्थः, स्वल्पेनैव कालेन यौवनोदयात अल्पेऽप्यायुपि ते प्रचुरपुत्रपौत्रादिसम्पन्ना भवन्तीति । एवं भूतास्ते मणुजा भविष्यन्तीति । ननु तदानीं तेषां गृहाद्यभावेन ते क्य निवसन्तीत्याशङ्कामपनेतुमाह (गंगा सिंधूओ महाणईओ वेयड्दं च पव्वयं नीसाए ) गङ्गासिन्धु महानद्यौ वैताढचं च पर्वतं निश्राय-गङ्गसिन्ध्वो महानद्यौ वैताढयं च पर्वतं निश्राय गङ्गासिन्ध्योर्महानघौ वैताढयस्य पर्वतस्य च निश्रां कृत्वा 'बावत्तरि णिओगबीयं बीयमेत्ता बिलवासिणो मणुा भविस्संति' द्वासप्ततिर्लिगोदबीजं बीजमात्रा बिलवासिनो मनुजा भविष्यन्ति द्वासप्ततिसंख्यका बिलवासिनो-बिलेषु निवसनशीला मनुजाः मनुष्या भविष्यन्ति, कीदृशा एते भविप्यन्ति ? इत्याह-निगोदबीजं-निगोदानां भविष्यन्मनुजकुटुम्बानां बीजमिव-कारणमिव, भविष्यतां मनुजानां हेतुभूतत्वादेते निगोदवीजमित्युच्यन्ते इतिबोध्यम्, तथा चैते इनके शरीर की ऊंचाई उत्कृष्ट से२ ४ अंगुल प्रमाण-एक हाथ की होगी (सोलसवीसइवासपरमाउ सो) इनको उत्कृष्ट आयु १६वर्ष से लेकर २०वर्ष तक होगा (बहुपुत्तणत्तुपरियालपणयबहुला) अनेक पुत्र एवं नातीरूप परिवार में प्रचुर प्रणय -स्नेह-से ये युक्त होंगे क्यों कि थोड़े से ही काल में ये यौवनावस्थावाले होजावेंगे इस कारण अल्प आयु में भी ये प्रचुर पुत्र पौत्रादिपरि वार वाले होजावेंगे यदि यहां पर कोइ ऐसी आशंका करे कि उससमय में इनके गृहादि के अभाव से इनका निवास कहां पर होगा तो इस शङ्का की निवृत्ति के लिये सूत्रकार कहते हैं (गंगासिंधुओ महाणईओ वेयडं च पव्वयं नोसाए बावत्तारें णियागबीयं बीयमेत्ता बिलवासिणो मणुया भविस्संति) ये गंगा और सिन्धु जो महानदियां है उनके एवं वैताढय पर्वत के सहारे पर रहेंगे विलवासो मनुष्य७२ होगें इन से फिर भविष्यत् मनुष्यों के कुटुम्बों की सृष्टि होगो मेत्ता) समना शरीरनी न्या. कृष्टया २४ ५ प्रभाव में हाथ की हरी (सोलसवीसइवास परमाउसो) ओमनी उत्कृष्ट मायु १६ १५ थी भांडीन २० वर्ष सुधा शे (बह पुत्तणत्तपरियालपणयबहुला) भने पुत्र भने पौत्र३५ परिवारमा प्रयु२ प्रश्य-स्नेहथी એએ વનાવસ્થા સમ્પન્ન થઈ થશે. એથી અલ્પ આયુમાં પણ એઓ પ્રચુર પુત્ર પૌત્રાદિ પરિવાર વાળા થઈ જશે જે અહીં કોઈ એવી આશંકા કરે કે તે સમયમાં એમને ગૃહાદિના અભાવથી એઓ નિવાસ કયાં કરશે ? તે આ શંકાની નિવૃત્તિ માટે સૂત્રકાર કહે छ- (गंगासिधूओ महाणईओ वेयड्ढे व पव्वयं नोसाए बावत्तरि णियोगबीयं बीयमेत्ता बिलवासिणो मणुया भविस्संति) साग मने सिंधु तेभर वैताढय पतना આધારે રહેલ. બિલવાસી મનુષ્ય ૭ર હશે. એમનાથી ફરી ભવિષ્યત્ મનુષ્યના કુટુંબની જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy