SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ४७० जम्बूद्वीपप्रज्ञप्तिसूत्रे कानि कीकसानि 'हड्डो' ति प्रसिद्धानि, तानि विभक्तानि परस्परमसंश्लेषेण स्थितानि येषां ते तथा, पुन:-दुर्बलाःबलरहिताः, कुसहननाः कुत्सितसंहननाः सेवात्तसंहननयुक्ता इत्यर्थः, कुप्रमाणाः कुत्सित-हीन प्रमाणं येषां ते तथा हीनप्रमाणयुक्ताः कुसंस्थिताः कुस्सिनाकारयुक्ताः, एषां पदानां कर्मधारयः, अतएव (कुरूवा) कुरूपाः कुत्सितरूपयुकाः, तथा-( कुट्ठाणासण-कुसेग्नकुमोइणो) कुस्थानासनकुशय्या कुभोजिन:कुस्थाने-कुत्सितस्थाने आसनम् =उपवेशनं येषां ते कुस्थानासनाः, कुत्सिता शय्या येषां ते कुशय्याः, कुत्सितं भुजते ये ते कुभोजिन:-कृत्सितान्नभक्षणशीलाः, एषां, पदानां कर्मधारयः, तथा (असुइणो) अशुचयः-शुद्धिरहिताः, 'अश्रुतयः' इतिच्छायापक्षे शास्त्रज्ञानवर्जिता इत्यथः (अणेगवाहिपीलिअंगमंगा) अनेकन्याधिपीडिताङ्गाङ्गाः अनेक व्याधिभिः बहुविधैरोगैः पीडितानि-व्यथामुपगतानि अङ्गानि-अब यवा यस्मिस्तत्तादृशमङ्गं शरीरं येषां ते तथा-विविधव्याधिपरिपीडितशरीर इत्यर्थः । तथा (खलंतविन्भलगई) स्खलद् विह्वलगतयः-स्खलन्ती संचलन्ती विह्वला-विक्लवा अशक्का च गतिर्येषां ते तथा मदोन्मत्तवद् गमनशीला इत्यर्थः, तथा (णिरुच्छाहा) निरुत्साहा:-उत्साहरहिताः (सत्तपरिवज्जिया) सत्त्वपरिवर्जिताः आत्मबलववर्जिताः अतएव (विगयचेहा) विगतचेष्टाः विगताः चेष्टा येषां ते तथा चेष्टा रहिता इत्यर्थः, तथा-(नट्टतेआ) नष्टतेजसः नष्टानि रहित होंगी, और विभक्त-परस्पर में संश्लेष से रहित होगी ये सब के सब दुर्बल बलरहित, कुसंहनन कुत्सित संहननवाले-सेबार्त संहननवाले और कुप्रमाण-हीन प्रमाणवाले होगें तथा कुसंस्थित-कुत्सित आकारवाले होंगें अत एव ये कुरूप-कुत्सितरूप युक्तहोंगे तथा ये(कुदाणासणकुसेज्जभोइणो) खोटी गन्दी जगह में उठेगें और बैठेंगे इनका बिस्तर-या शय्या कुत्सित होगी तथा ये कुत्सित अन्न भोजी होंगे (असुइणो) शुद्धिसे ये रहित होंगे या शास्त्र ज्ञान से ये रहित होगें(अणेगवाहि पीलीअंगमंगा) इनके शरीरका प्रत्येक अवयव अनेक व्याधियों रोगों से ग्रसित होगा (खलंत विब्भल गई) मदोन्मत्त पुरुष की गतीको तरह इनकी गती होगी अर्थात् मदोन्मत्त की गति लड़खड़ाती होती है ऐसी ही इनकी गति होगी (णिरुच्छाहा) इनमें किसी भी प्रकार का उत्साह नहीं होगा (सत्तपरि वज्जिया) सत्त्व-आत्मबल से ये रहित होगें (विगयचेद्रा) चेष्टा इनकी સવે દુર્બલબલરહિત, કુસંહનન કુત્સિત સંહનનવાળા–સેવા સંહનનવાળા અને કુપ્રમાણ હીન પ્રમાણવાળા થશે તથા કુસંસ્થિત-કુચિત આકારવાળા થશે એથી એઓ કુરૂપ-કયા मुसित३५युत थशे. तभी सेमी (कुट्ठाणासणकुसेज भोइणी) पराम- यामा 80 सशे. मेमनी शय्या दुसित शे. (असुइणो) शुद्धिया मेसे। ति से 4थ। शास्त्रज्ञानथी मेमा २हित श. (अणेगवाहिपीलिअंगमंगा) से मना शरीने १२३ ४२४ सय भने विध व्याधियो-रोगोथी असित शे. (खलंतविम्भलगई) महोन्मत्त २पनी शतिना જેમ એમની ગતિ હશે એટલે કે મદેન્મત્તની ગતિ લથડતી હોય છે. એવી જ એમની ગતિ डशे (णिरुच्छाहा) मेमनामा ५६ गतनो सास नहि डरी (सत्तपरिवज्जिया) सत्वमात्म माथी मेमोहित शे. (विगय चेठ्ठा) मेमनी येष्टा नष्ट था। शे. अर्थात् मेसी જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy