SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ४२२ ४२२ जम्बूद्वीपप्रज्ञप्तिसूत्रे देवा गणहराणं अणगाराणय विणट्ठ जम्मजरामरणाणं सरीरगाइं सीयं आरुहेति आरुहिता चिइगाए ठवेंति ॥सू० ४९॥ छाया-ततः खलु स शक्रो देवेन्द्रो देवराजस्तीर्थकरशरीरकं क्षीरोदकेन स्नपयति स्नपयित्वा सरसेण गौशीर्षवरचन्दनेनानुलिम्पति अनुलिप्य हंसलक्षणं पटशाटकं निवासयतिनिवास्य सर्वालङ्कारविभूषितं करोति, ततः खलु ते भवनपति यावद् वैमानिका गणधर शरीरकाणि अनगारशरीरकाण्यपि क्षीरोदकेन स्नपयंति स्नपयित्वा सरसेन गोशीर्षधरचन्दनेनालिम्पन्ति, अनुलिप्य अहतानि दिव्यानि देवदूष्ययुगलानि निवासयन्ति निवास्य सर्वालङ्कारविभूषितानि कुर्वन्ति, ततः खलु स शक्रो देवेन्द्रो देवराजस्तान् बहून् भवनपति यावद् वैमानिकान् देवानेवमवदत्-क्षिप्रमेव भो देवानुप्रियाः । ईहामृगवृषभ-तुरग-यावद् वनलता भक्तिचित्रास्तिसः शिविका विकुरुत, (तत्र) एकां भगवते तीर्थंकराय एकां गणधरेभ्यः एकामबशेषेभ्योऽनगारेभ्यः, ततः खलु ते बहूवः भवनपति यावद् वैमानिकास्तिस्रः शिबिकां विकुर्वन्ति, (तत्र) एकां भगवते तीर्थंकराय, एकां गणधरेम्यः, एकामवशेषेभ्योऽनगारेभ्यः, ततः खलु स शको देवेन्द्रो देवराजो विमना निरानन्दोऽश्रुपूर्णनयनो भगवतस्तीर्थकरस्य विनष्टजन्मजरामरणस्य शरीरकं शिबिकायामारोपयति आरोप्य चितिकायां स्थापयति, ततः खलु ते बहवो भवनपति यावद् वैमानिका देवा गणधराणामनगाराणां च विनष्टजन्मजरामरणानां शरीरकाणि छिबिकायामारोपयन्ति आरोष्य चितिकायां स्थापयन्ति ।।सू० ४९॥ टीका--'तएणं इत्यादि । ततः-तदनन्तरं -क्षीरोदकसंहरणानन्तरं 'से' सःपूर्वोक्तः 'सक्के' शक्रः 'देविदे' देवेन्द्रः 'देवराया' थेवराजः 'तित्थयरसरीरगं' तीर्थंकर शरीरकं-जिनकलेवरं 'खीरोदगेणं' क्षीरोदकेन-क्षीरसागरानीतजलेन 'गणाणेइ' स्नपयतिस्नापितं करोति ‘ण्हाणित्ता' स्नपयित्वा 'सरसेणं' सरसेन-सुगन्धबन्धुरेण 'गोसीसवरचंदणेणं-गोशीर्षवरचन्दनेन-देववृक्ष-सम्भवगोशीर्षाख्योत्तम चन्दनेन 'अणुलिंबई' अनुलिम्पति-अनुलिप्तं करोति 'अणुलिंपित्ता' अनुलिप्य 'हंसलक्खणं' हंसलक्षणं-हंसवच्छ्वे अब क्षीरोदक आजाने के बाद शक्र की कृति का वर्णन करते हैं-तएणं से सक्के देविंदे देवराया" इत्यादि । टीकार्थ-"तए णं से सक्के देविंदे देवराया तित्थगरसरीरगं खीरोदगेणं ण्हाणेड" इसके बाद देवेन्द्र देवराज शक ने तीर्थंकर के शरीर को उस क्षीरोदक से स्नान कराया और 'हाणित्ता' स्नान करा करके फिर उसे 'सरसेण गोसीसचन्दणेणं अणुलिप्पइ' गोशीर्ष नाम के श्रेष्ठ ક્ષીરાદક લઈ આવ્યા બાદ શકની કૃતિનું વર્ણન કરે છે– 'तएण से सक्के देविदे देवराया-इत्यादि-सूत्र ॥४९॥ शहाथ-"तए णं से सक्के देविदें देवराया तित्थगरसरीरगं खीरोदगेण पहाणेह' ત્યારપછી દેવેન્દ્ર દેવરાજ શકે તીર્થંકર ના શરીરને તે ક્ષીરદકથી સ્નાન કરાવ્યું અને “ggr वित्ता' स्नान ४२पी तने 'सरसेण गोसीसचंदणेण अणुलिंपई' गोशीप नामना श्रेष्ठ यन જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy