SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे विमानशतसहस्राधिपतिः अष्टाविंशतिलक्षसंख्यकविमानस्वामी' 'सूलपाणी' शूलपाणिः शूलहस्तः 'बसवाहणे' वृषभवाहनः वृषभो वाहनं यस्य स तथा वृषभयानवान् 'सुरिंदे' सुरेन्द्रः स्वर्लोकवासि देवस्वामी ' अरयंबरवत्थघरे' अरजोऽम्बरवस्त्रधरः अरजोऽम्बरं निर्मलाकाशं, तत्सदृशं स्वच्छं यद् वस्त्रं वसनं तस्य धरः धारकः 'जाव' यावत् यावत्पदेन 'आलइयमाल उडे णचहेमचारुचित्तचंचलकुंडल विलिहिज्ज माणगल्ले महिद्धिए महज्जुइए महाबले महाजसे महाणुभावे महासुक्खे भासुरबोंदी पलंबवणमालघरे इसाणकम्पे ईसा - raiser विमाणे सुहम्माए सभाए ईसाणंसि, सीहासणंसि से णं अट्टावीसाए विमा णावाससयसाहस्सीणं असीईए सामाणियसाहस्सीणं तायत्तीसाए ताय तीसगाणं चउन्हं लोगपालाणं अहं अग्गमहीसोणं सपरिवाराणं तिहूं परिमाणं सत्तण्हं अणीयाणं सत्तण्हं अणीयाहिवईणं उन्हें असोईणं आयरक्खदेवसाहस्सीणं अण्णेसिं च ईसाणकप्पवासीणं सहं देवा देवीण य आहेवच्चं पोरेच्चं सामित्तं भट्टितं महत्तरगतं आणाईसरसेगावच्चं कारेमाणे पालेणाणे महयाहयणट्टगीयवाइयततीतलताल तुडियघण मुइंग पडुप्पवाइयरवेणं' है "वसहवाहणे" वाहन जिसका वृषभ है, आसन कंपायमान हुआ इसे सुरेन्द्र विशेषण से जो अभिहित किया गया है वह यह प्रकट करता है कि यह ईशान इन्द्र ईशान स्वर्गवासी देवलोकों का पूर्ण रूप से आधिपत्य करता है यह सदा "अरयंबर वत्थघरे" अरजोऽम्बरवस्त्र पहिनता हैनिर्मल आकाश का रङ्ग जैसा स्वच्छ होता है वैसा ही इसके द्वारा पहिने गये वस्त्रों का वर्ण भी स्वच्छ निर्मल होता है यहां "जाव" यावत्पद से आलइयमालमउडे, णवहेमचारुचित्तचंचलकुंडल विलिहिज्ज माणगल्ले, महिद्धिए, महज्जुइए, महाबले, महाजसे, महाणुभावे, महासुक्खे, भासुरखोंदी, पलंबवणमालघरे, ईसाणकप्पे, ईसाणवडिंसए, विमाणे, सुहम्माए, सभाए ईसाणंसि सीहासणंसि, से णं अट्ठावीसाए विमाणावास सय साहस्सीणं असीइए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं अटूह अग्गमहिसीणं सपरिवाराणं तिह परिसार्ण सत्तण्हं अणीयाणं सत्तण्ह' अणीयाहिवईणं चउन्ह असीईणं आयरक्ख देवसाहस्सीणं अण्णेसिं च ना शूल छे. 'बसवाहणे' वृषल नेमतु वाहन हे आसन उभ्यायमान थ्यु याने सुरेन्द्र વિશેષણાથી જે અભિહિત કરવામાં આવેલ છે તે આ પ્રકટ કરે છે કે આઈશાન ઈન્દ્ર ઈશાન स्वर्गवासी देवसोअनु पूर्ण ३५भां आधिपत्य उरे छे. ये सहा 'अयरंबरवत्थघरे' अर અમ્ભર વસ્ર ધારણ કરે છે, એ નિર્દેળ કાચને રંગ જેમ સ્વચ્છ હોય છે, તેમજ આ इन्द्रे पहेरेसां वस्त्रोनो व स्वच्छ-निर्भस होय छे. अहीं' 'जाव' यावत् पथी 'आल इय मालमउडे, णव हेमचारुचित्तचं' चलकुंडल विलिहिज्जमाणगल्ले, महिद्धिए, महज्जुइए, महाबले, महाजसे, महाणुभावे, महासुक्खे, भासुरबोंदी, पलंववणमालधरे, ईसाणकरपे, ईसाडिस, विमाणे, सुहम्माम सभाए, ईसाणंसि सोहासणंसि, सेणं अट्ठावीसाए विमा णावाससयसाहस्सीणं असीइए सामाणियसाहस्सीणं तायत्तीसाए, तायत्तीसगाणं चउन्हें लोगपालाणं अट्टहे, अगमहिसीणं सपरिवाराणं, तिन्हं परिसाण सतन्हं अणीयाण सतहं अणीयाहिविईण चउन्हं असीईण आयरक्खदेवसाहस्तीर्ण अण्णेसि च ईसाण ४१२ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy