SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू.४४ भगवतो जन्मकल्याणकादिवर्णनम् ३९७ अनगाराः स कालः पर्यायान्तकरभूमिरिति । अथ युगान्तकरभूमि पर्यायान्तकरभूम्योः प्रमाणप्ररूपणायाह-'जुगंतकरभूमी' युगान्तकरभूमि हि 'असंखेज्जाइं पुरिसजुगाई' असंख्येयानि पुरुषयुगानि 'जाव' यावत् असंख्येयपुरुषपरम्परापरिमिताऽभवत् । तथा 'परिया अंतकरभूमी' पर्यायान्तकरभूमिरेषाऽभवत् यत् भगवत ऋषभस्य 'अंतोमु हतपरियाए' अन्तमहतपर्याये केवलिज्ञानस्य अन्तर्मुहर्तप्रमाणे पर्याये व्यतीते सति 'अंतमकासी' अन्तम् = भवान्तम् अकार्षीत् अकरोत् मुक्तिं गतो न तु ततः प्राक् कश्चिज्जीवः । भगवतोऽन्तर्मुहर्तप्रमाणे केवलिपर्याये सति तन्माता मरुदेवी मुक्तिं गतेति बोध्यम् ॥सू० ४३॥ यस्मिन् यस्मिन्नक्षत्रे जन्मादि कल्याणकानि भगवतो जातानि तनक्षत्रप्रदर्शन पुरस्सरं भगवतो जन्मकल्याणकादीन्याह मूलम्-उसमेणं अरहा पंच उत्तरासाढे अभीइछडे होत्था, तं जहाउत्तरासाढाहि चुए चइत्ता गभं वक्ते, उत्तरासाढाहिं जाए उत्तरासाढाहिं राया भिसेयं पत्ते उत्तरासाढाहिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए, उत्तरासाढाहिं अणंते जाव समुप्पण्णे, अभीइणा परिणिव्वुए ॥सू०४४॥ छाया-ऋषभः खलु अर्हन् पञ्चोतराषाढः अमिजिषष्ठोऽभवत् तद्यथा-उत्तराषाढासु च्युतप्रच्युत्वा गर्भ व्युत्क्रान्तः, उत्तराषाढासु जातः उत्तराषाढासु राज्याभिषेकं प्राप्त: उत्तराषाढासु मुण्डो भूत्वा अगारात् अनेगारितां प्रबजितः, उत्तराषाढासु अनन्त यावत् मोक्ष में जाने के लिए अनगार प्रवृत्त हुए वह काल पर्यायान्त कर भूमि है "जुगंतकरभूमी जाव असंखेजाई पुरिसजुगाई" इनमें जो युगान्तकर भूमि है वह असंख्यात पुरुषपरम्पराप्रमित होती है. तथा “परियायतकरभूमि अंतो मुहुतपरियाए अंतमकासो" पर्यायान्तकर भूमि ऐसी है कि भगवान् ऋषभ के केवली होने का पर्याय का अन्ममुहूर्तप्रमाण समय व्यतीत होने पर जिस जीव ने अपने भयका अन्त कर दिया होता है. मोक्ष में वह जीव पहंच जाता है-इसके पहिले कोई जीव मोक्ष प्राप्त नहीं करता है. ऐसा वह समय पर्यायान्तकर भूमि रूप कहा गया है, ऋषभनाथ की केवलिपर्याय जब एक अन्तर्मुहूर्तेप्रमाण काल व्यतीत हो चुकी थी उस समय में उनकी माता मरुदेवा मुक्ति चली गई थीं ॥४३॥ ચૂક્યા તે સમયમાં જેટલા મોક્ષમાં જનારા અનગારે પ્રવૃત્ત થયાતે કાલ પર્યાયાન્તકર भूमि छ. "जुगंतकरमूमो जाव असंखेज्जाई पुरिसजुगाई" सेमनामा युगान्त४२ भूमि छ तमसच्यात पुरुष ५२ ५२। प्रमित डाय तथा “परियायतकरभूमी अंतोमुहुतपरियाए अंतमकासी ५र्याया-त४२ भूमि सेवी छे लगवान ऋषभने उपजी पानी पर्यायनी અન્તમુહર્ત પ્રમાણ સમય વ્યતીત થઈ જવા બાદ જે જીવે પોતાના ભવને અન્ત કરી દીધે છે, તે જીવ મોક્ષમાં પહોંચી જાય છે. એના પહેલાં કેઈ જીવ મોક્ષ પ્રાપ્ત કરતા નથી. એ તે સમય પર્યાયાન્તકર ભુમિ રૂપ કહેવામાં આવેલ છેકાષભનાથના કેવલિ પર્યાય જ્યારે એક અન્તમુહૂર્ત પ્રમાણ કાળ વ્યતીત થઈ ચૂક્યા હતા, તે સમયે તેમની માતા મર દેવા મુકિત પ્રાપ્ત કરી ચૂકી હતી. ૪૩ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy