SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३८६ जम्बूद्वीपप्रज्ञप्तिसूत्रे सेनप्रमुखाश्चतुरशीतिः श्रमणसाहस्त्र्यः उत्कृष्टाः श्रमणसम्पदोऽभवन् । ऋषभस्य खलु अर्हतः कौशलिकस्य ब्राह्मीसुन्दरीप्रमुखाः तिरत्रः आर्यिकाशतसाहस्यः उत्कृष्टा आर्यिका सम्पदोऽभवन् । ऋषभस्य खलु अर्हतः कौशलिकस्य श्रेयांसप्रमुखास्तिस्त्रः श्रमणोपासक शतसाहस्त्र्यः पञ्च च साहस्थ्य उत्कृष्टाः श्रमणोपासकसम्पदोऽभवन् । ऋषभस्य खलु अर्हतः कौशलिकस्य सुभद्राप्रमुखाः पञ्च श्रमणोपासिकाशतसाहस्यश्चतुष्पञ्चाशच सहस्राणि उत्कृष्टाः श्रमणोपासिकासम्पदोऽभवन् । ऋषभस्य खलु अर्हतः कौशलिकस्य अजिनानां जिनसंकाशानां सर्वाक्षरसन्निपातिनां जिनस्येव अघितथं व्यागृणतां चत्वारिचतुर्दशपूर्वीसहस्राणि अर्धाष्टमानि च शतानि उत्कृष्टाश्चतुर्दशपूर्वीसम्पदोऽभवन् । ऋषभस्य खल अर्हतः कौशलिकस्य नय अवधिशानिसहस्राणि उत्कृष्टा अवधिज्ञानिसम्पदोऽभवन् । ऋषभस्य खलु अर्हतः कौशलिकस्य विंशतिजिनसहस्राणि, विंशतिवैकुर्विकसहस्राणि षट् च शतानि उत्कृष्टा जिनसम्पदो चैकुर्विकसम्पदश्चाभवन् , द्वादशपिपुलमतिसहस्राणि षट् च शतानि पञ्चाशत् , द्वादशवादि सहस्राणि षट् च शतानि पञ्चाशत् । ऋषभस्य खलु अर्हतः कौशलिकस्य गतिकल्याणानां स्थितिकल्याणानाम् आगमिष्यद्भद्राणों द्वाविंशतिरनुत्तरोपपातिकानां सहस्राणि नव च शतानि उत्कृष्टा अनुतरोपपातिकसम्पदोऽभवन् । ऋषभस्य खलु अर्हतः कौलिकस्य विशतिः श्रमणसहस्राणि सिद्धानि, चत्वारिंशत् आर्यिकासहलाणि सिद्धानि, पष्टिरन्तेयासिसहस्राणि सिद्धानि । अर्हतः खलु ऋषभस्य बहवः अन्तेवासिनः अनगारा भगवतः अप्येकके मासपर्यायाः, यथा औपपातिके सर्वकः अणगारवर्णको यावत् ऊर्ध्वजानवः अधःशिरसो ध्यानकोष्ठोपगताः संयमेन तपसा आत्मानं भावयन्तो विहरन्ति । अर्हतः खलु ऋषभस्य द्विविधाऽन्तकरभूमिरभवत् , तद्यथा युगान्तकरभमि पर्यायान्तकरभूमिश्च । युगान्तकरभूमिर्याचदसंख्येयानि पुरुषयुगानि, पर्यायान्तकरभूमिः अन्तर्मुहूर्त पर्याये अन्तमकार्षीत् ॥सू० ४३॥ टीका-'तए णं' इत्यादि । 'तएणं से भगवं' ततः खलु स भगवान् मृषभः 'सममाण निग्गंथाण य निग्गथीण य' श्रमणानां निर्ग्रन्थानां च निग्रन्थीनां च श्रमणेभ्य नियन्येभ्यः श्रमणीभ्यो निग्रन्थीभ्यश्च 'सभावणगाई' सभावनकानि:र्यादिसमिति भावनासहितानि 'पंचमहव्ययाई' पञ्चमहाव्रतानि प्राणातिपातविरमणादि परिग्रहविरमणान्तानि पञ्चसंख्यकानि महावतानि, तथा 'छच्च जीवणिकाए' षट् च जीवनिकायान= "तए णं से भगवौं समणाणं निग्गंथाण य निग्गं थीण य” इत्यादि । टीकार्थ-"तए णं से भगवं समणाणं निग्गंथाण य निग्गंथीण य" इसके बाद उन श्रमण भगवान् ऋषम देव ने श्रमण निन्थों को एवं निन्थियों को "पंच महव्ययाइ सभावणगाई" पांच २ भावनाओं सहित पांच महाव्रतों का "छञ्च जीवणिकाए धम्म देसेमाणे विहरत ने तए से भगय समणाण निगंथाण य निग्गंथीण य, इत्यादि। साथी --'तए णं से भगवं समणाणं निग्गंथाण य निगांथीण य' त्या२ पाहत समान वे श्रम नियोने तक निय थीमान 'पंचमहव्ययाई सभायगाई पांय यायलाना सहित पांय महावताना 'छच्च जीवणिकाए धम्म देसे माणे જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy