SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३८२ जम्बूद्वीपप्रज्ञप्तिसूत्रे भुक्तम् एकान्तेऽशितं, 'कडं' कृतं एकान्ते कृतं चौर्यादि, 'पडिसेवियं' प्रतिसेवितं मैथुनादि, 'आवीकम्म' आविष्कर्म प्रकटकृतम् , 'रहोकम्म' रहःकर्म एकान्तकृतमिति एतान् आगत्यादीन् पर्यायान् स भगवानृषभदेवः केवलज्ञानदर्शनेन जानाति पश्यतीत्यर्थः। तथा 'तं तं कालं' इत्यत्र प्राकृतत्वात्सप्तम्यर्थे द्वितीया, ततश्च तं तं काल मणवयकाए जोगे' तस्मिन् तस्मिन् काले मनोवाक्कायान् योगान् करणत्रयरूपान् ‘एवमादी' एवमादीन एवम्प्रकारान् ‘जीवाणवि' जीवनामपि 'सव्वभावे' सर्वभावान् समस्तान् जीवधर्मान् 'अजीवाणवि सव्वभावे' अजीवानामपि सर्वभावान् समस्तान् जीवधमान् रूपादीन् जानन् : पश्यन् विहरति, तथा 'मोक्खमग्गस्स' मोक्षमार्गस्य रत्नत्रयरूपस्य 'विसुद्धतराए' विशुद्धतरकान अतिशयविशुद्धियुक्तान् कर्मक्षयहेतुभूतान् 'भावे' भावान् ज्ञानाचारादीन् 'जाणमाणे पासमाणे' जानन् पश्यन् तथा 'एस' एषः वक्ष्यमाणप्रकारको 'मोक्खमग्गे' मोक्षमार्गः रत्नत्रयात्मकः 'खलु'खलु निश्चयेन 'मम' मम उपदेशकस्य ऋषभस्य 'अण्णेसिं च' अन्येषां मदतिरिक्तानां च'जीवाणं' जीवानां और नरकगति में जन्मके, भुक्तके-एकान्तमें अशित के, कृतके-एकान्त में कृत चौर्यादि कर्म के, प्रतिसेवित के-मैथुनादि कर्म के, आविष्कर्म के प्रकट में किये गये कर्म के, और रहः कर्म केएकान्त में आचरित कर्म के इस प्रकार से इन गति आगति आदि रूप पर्यायों के वे भगवान् साक्षात् ज्ञाता दृष्टा बन गये इसी तरह वे भगवान् “तं तं कालं मणवयकाए जोगे एवमादी जीवाणवि सव्वभावे अजीवाणवि सव्वभावे" समस्त जीवों के मन वचन काय रूप योगों के तथा उनसे सम्बन्ध रखने वाले और भी समस्त भावों के और अजीवों के समस्तभावों के-रूपादि अजीव धर्मो के ज्ञाता दृष्टा बन गये "मोक्स्वमग्गस्स विसुद्धतराए भावे जाणमाणे पास माणे" तथा-रत्नत्रयरूप मुक्तिमार्ग के अतिशय विशुद्धियुक्त-सकल कर्मो के क्षय में कारणभूत-भावोंके ज्ञानाचार आदिकों के ज्ञाता दृष्टा होते हुए “एस खलु मोक्खमग्गे मम अण्णेसिं च जीवाणं हिय सुहणिस्सेयसकरे सव्वदुक्ख विमोक्खणे परमसुह समाणणे भविस्सइ" यह रत्नत्रयात्मक मुक्ति मार्ग निश्चय से मुझ उपदेशक ऋषभ को एवं मुझ से अतिरिक्त अन्य भव्य जीवों को हित सुख તના–મથુનાદિ કર્મના, આવિષ્કર્મના, પ્રકટમાં કરવામાં આવેલ કર્મના અને રહઃ કર્મનાએકાન્તમાં આચરિત કર્મના આ પ્રમાણે આ ગતિ-આગતિ આદિ રૂપ પર્યાના તે ભગવાન साक्षात् शाता हटा मनी गया. रीत ते जपान् 'तं तं कालं मणबयकाए जोगे एवमादी जीवाण वि सव्वभावे अजीवाण वि सव्वभावे' समस्त ७वाना मन-वयन, आय३५येोगाना તેમજ તેમનાથી સંબદ્ધ બીજા પણ સમસ્ત ભાવના અને અજીના સમસ્ત ભાવના ३५ 09-धीना-जाता-टा मनी या 'मोक्खमग्गस्स विसुद्धतराए भावे जाणमाणे' તેમજ રત્નત્રય રૂપ મુકિત માર્ગના અતિશય વિશુદ્ધિયુકત-સકલ કર્મોનો ક્ષયમાં કારણભૂતभावाना-जाना यार महिना ज्ञाता-हटा थाने 'एस खलु मोक्खमग्गे मम अण्णेसिं च जीवाणं हियसुहणिस्सेयसकरे सव्वदुक्खविमोक्खणे परमसुइसमाणणे भविस्सई' मा રત્નત્રયાત્મક મુકિતમાર્ગ નિશ્ચય પૂર્વક મને ઉપદેશક ઋષભનેતેમજ મારા સિવાય બીજા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy