SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ३९ ऋषभस्वामिनः त्रिगज्जनपूजनीयताप्ररूपणम् ३३९ सयसहस्साई' विंशतिं पूर्वशतसहस्राणि-विंशतिलक्षपूणि 'कुमारवासमझे' कुमारवासमध्ये कुमारेण-भावप्रधानत्वात् कुमारत्वेन वासः-अवस्थितिस्तन्मध्ये 'वसई' वसति । विंशतिलक्षपूर्वाणि यावत् कुमारपदे स्थित इति भावः । 'वसित्ता' उषित्वा-कुमारपदे स्थित्वा 'तेवठिं पुव्यसयसहस्साई' त्रिषष्टिं पूर्वशतसहस्राणि-त्रिषष्टि- लक्षपूर्वाणि 'म हारायवासमज्झे' महाराजवासमध्ये-महाराजेन-भावप्रधानत्वात् महाराजत्वेन वसनं - महाराजवासस्तन्मध्ये 'वसई' वसति । तत्र स प्रजानामुपकाराय यत्कृतवांस्तदाह 'तेवर्द्धि' इत्यादि । 'तेवद्धिं पुव्वसयसहस्साई महारायवासमझे वसमाणे त्रिषष्टिं पूर्वशतसहस्राणि महाराजवासमध्ये वसन् स भगवान् ऋषभोऽर्हन् 'लेहाइयाओ' लेखादिकाः-लेखन अक्षरविन्यासः स आदौ यासां तास्तथा ताः, पुनः 'गणियप्पहाणाओ' गणिततप्रधा नाः-गणितम्-अङ्कविद्या, तत्प्रधानं यासु तास्तथा ताः, तथा 'सउणरुयपज्जवसाणाभो' शकुनरुतपर्यवसानाः शकुनरुतं-पक्षिशब्दः पर्यवसाने-अन्ते यासां तास्तथाभूताः ताः, 'बावतरि' द्वासप्तति-द्वासप्ततिसंख्यकाः 'कलाओ' कलाः, 'चोसटुिं' चतुष्पष्टि-चतुष्पभार्या मरुदेवी की कुक्षि में उत्पन्न हुए, “तएणं उसभे अरहा कोसलिए वीसं पुव्वसयसहस्साई कुमारवासमज्झे वसई" जन्म ग्रहण के अनन्तर उन कौशलिक ऋषभ अर्हन्त ने २० लाख पूर्व कुमारकाल में समाप्त किये । अर्थात् २० लाख पूर्व तक ऋषभनाथ कुमार काल में रहेकुमार काल में इतने पूर्व तक "वसित्ता” रहने के बाद "तेवढेि पुचसयसहस्साई महाराय वासमझे वसई" फिर वे ६३ लाख पर्वतक महाराज पद में रहे "तेवढेि पुव्यसयसहस्साइं महारायवासमझे वसमाणे लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ चोसट्ठि महिलागुणे सिप्पसयं च कम्माणं तिण्णि वि पयाहियाए उबदिसइ'' उस पद में रहकर उन्होंने जो प्रजाजनों का उपकार किया वह अब "तेवटुिं" इत्यादि पदों द्वारा सूत्रकार प्रगट करते हैं-६३ लाख पूर्वतक महाराज पद में रहकर उन ऋषभनाथ ने लेखादिक कलाओं को-अक्षर विन्यास आदि रूप विद्याओं को गणित प्रधान-रूप कलाओं को, एवं पक्षियों भरहपीनी एक्षिथी ५न्न थया 'तए णं उसमेअरहा कोसलिए वीसं पुव्यसयसहस्साइं कुमारवासमझे वसइ' भ पछी त सिमनाथ भईन्त २० सामसुमार मां સમાપ્ત કર્યા, એટલે કે ૨૦ લાખ પૂર્વ સુધી ઋષભનાથ કુમાર કાળમાં રહ્યા. એટલા પૂર્વ સુધી કુમારકાળમાં રહ્યા પછી તેઓ ૬૩ લાખ પૂર્વે સુધી મહારાજ પદે રહ્યા. એ પદ પર સમાસીન રહીને તેમણે જે રીતે પ્રજાને ઉપકાર કર્યો તે વિશે હવે “રે वहि" त्या पहे। 43 सूत्रा२ ४९ छे. ६३ सय पूर्वा सुधा महा२।०४ ५६ ५२ सभाસીન રહીને તે ઋષભનાથે લેખાદિક કલાઓને અક્ષર વિન્યાસ આદિ રૂપ વિઘા એને, ગણિત પ્રધાન રૂપ કલાઓનો, તેમજ પક્ષીઓની વાણી સમજવા રૂ૫ અંતિમ કલાઓને આ રીતે સર્વ ૭૨ કલાઓને તેમજ ૬૪ સ્ત્રીઓની કલાઓને, જીવિકાના સાધનભૂત કર્મોના સંદર્ભમાં વિજ્ઞાનશત-શતસંખ્યક કુલકરાદિ શિલ્પોને, આમ સર્વમળીને પુરુષોની ૭૨ કલાઓને ૬૪ સ્ત્રીઓની કલાઓને અને વિજ્ઞાન શત રૂપ શિ૯૫ને પ્રજાહિત માટે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy