SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ wwwmurwwwwwwwww ३३० जम्बूद्वीपप्रज्ञप्तिसूत्रे अतिशयलज्जिताः, 'भीया' भीताः-मययुक्ताः, 'तुसिणीया' तूष्णीकाः मौनाः ‘विणओवणया चिटुंति' विनयावनताश्च तिष्ठन्ति, न तु धृष्टवत् निलज्जाः निर्भयाः वाचाला अहङ्कारिणश्च भवन्ति । हाकारदण्डेन हतास्ते मनुजा हृतसर्वस्वमिवाऽऽत्मानं मन्यमानाः पुनरपराधस्थाने न प्रवृत्ता अभूवन्निति । सम्प्रति तदनन्तरं या दण्डनीनिरभूत तां प्रतिपादयति 'तत्थ णं खेमधर' इत्यादिना । 'तत्थ णं खेमधर विमलवाहण चक्खुम जसवं अभिचंदाणं' तत्र खलु क्षेमन्धर विमलवाहन चक्षुष्मद्यशस्वद्-अभिचन्द्राणाम् 'एएसि णं पंचण्हं कुलगराणं' एतेषां' पञ्चानां कुलकराणं काले ‘मकारे' माकारो-माकरणं माकरो 'णाम दंडणीई होत्था' नाम दण्डनीतिरभवत् । 'ते णं मणुया मक्कारेणं दंडेण हया समाणा जाव चिट्ठति' ते खलु मनुजा माकारेण दण्डेन हताः सन्तो यावत् तिष्ठन्ति । यावत् पदेन 'ल. ज्जिता विलज्जिताः' इत्यादि पाठः संग्राह्यः । अत्रेदं बोध्यम् हाकारदण्डस्यातिपरिचयेन घाती हुआ । इसलिये उसे अपने आपका घातक मानकर उन्हें अत्यन्त अधिक लज्जा से युक्त होना पड़ता, हमारा अब क्या होगा इस प्रकार से भयभीत होकर उन्हें चुप रहना पड़ता और अपनी गल्ती स्वीकार कर उन्हें विनयावनत बनना पड़ता, धृष्ट पुरुष की तरह वे न तो निर्लज्ज बनते, न निर्भय बनते, न बाचाल बनते और न अहंकारी बनते । इस तरह हाकार दण्ड से हत हुए वे मनुष्य जिनका सर्वस्व हरण कर लिय है । ऐसा अपने आप को समझकर फिर अपराध करने के स्थान पर प्रवृत्त नहीं होते थे, "तत्थ णं खेमंधर विमलवाहण चक्खुमं जसमं अभिचंदाणं एएसि णं पंचण्हं कुलगराणं मक्कारे णाम दंडणीई होत्था" इस हाकार दण्ड. नोति के बाद क्षेमन्धर, विमलवाहन, चक्षुष्मान्, यशस्वान् एवं अभिचन्द्र इन पांच कुलकरों के काल में माकार नामकी दण्डनीति का प्रचलन हुआ । “मत करना" इस प्रकार की जो निषेधात्मक नीति है वही माकार नाम की दण्डनीति है, इन क्षेमन्धर आदि पांच कुलकरों के समय में जो मनुष्य दण्डनीय कार्य करता तो उसे माकार दण्डनीति से दण्डित किया जाता था-इससे પડયું. એટલા માટે તેને પોતાના ઘાતક રૂપમાં માનીને તેઓ અત્યંત લજિજત થતા અને કહેતા કે હવે અમારું શું થશે? આ પ્રમાણે ભયભીત થઈને તેઓ ચુપ બેસી રહેતા અને પિતાની ભૂલ કબૂલ કરી તેઓ વિનયાવનત થઈ જતા ધૃષ્ટ માણસની જેમ તેઓ નતે નિર્લજજ થતા, ન નિર્ભય થઈને રહેતા, ન વાચાલ બનતા અને ન અહંકારી બનતા. આ પ્રમાણે હાકાર દંડથી હત થયેલા મનુષ્ય કે જેમનું સર્વસ્વ હરણ કરવામાં આવ્યું छ. मे मानाने १२१ अ५२।५ ४२वाना या प्रवृत्त थता नह, “तत्थ णं खेमंधर विमलवाहण चक्खुमं जसम अभिचंदाणं एएसिणं पंचण्ह कुलगराण मकारे णाम दंडणीइ होत्था" मा १२ नीति पछी मन्धर, विभसाइन, यशुमान् , यशस्वान्, અને અભિચન્દ્ર એ પાંચ કુલકરોના કાળમાં માકાર નામની દંડનીતિનું પ્રચલન થયું. નહિ કરો” આ પ્રકારની જે નિષેધાત્મક નીતિ છે તે જ માકા૨ નામની દંડનીતિ છે. એ ક્ષેમંધર આદિ પાંચ કુલકરોના સમયમાં જે મનુષ્ય દંડનીય કાર્યો કરતા તેમને સાકાર નામક દંડનીતિ મુજબ દંડિત કરવામાં આવતા એથી તે અપરાધી પૂર્વની જેમજ લજિજત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy