SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे संहननं पविधं संस्थानं बहूनि धनुश्शतानि उर्ध्वमुच्चत्वेन, जघन्येय संख्येयानि वर्षाणि उत्कर्षेण असंख्येयानि वर्षाणि आयुष्कं पालयन्ति, पालयित्वा अप्येकके निरयगामिनः, अप्येकके तिर्यग्गामिनः, अप्ये कके मनुष्यगामिनः, अप्येकके देवगामिनः, अप्येकके सिध्यन्ति यावत् सर्वदुःखानामन्तं कुर्वन्ति ॥ ३६ ।। टीका-'तीसेणं' इत्यादि । 'समणाउसो !' हे आयुष्मन् ! श्रमण ! 'तीसेणं समाए तिहिं सागरोवम कोडाकोडीहिं' तस्याः खलु समायाः त्रिभिः सागरोपमकोटोकोटिभिः कृत्वा' काले वीइक्कते' काले व्यतिक्रान्ते सति, कीदृशे तस्मिन् काले ? इत्याह--'अणं तेहिं वण्णपज्जवेहि जाव' अनन्तैः वर्णपर्यवैर्यावत् 'अणंतगुणपरिहाणीए परिहायमाणे परिहायमाणे' अनन्तगुणपरिहाण्या परिहीयमाने परिहीयमाने इति, अब यावत् पदेन त्रयस्त्रिंशत्तमसूत्रोक्तः पाठः संग्राह्यः, 'एत्थणं' अत्र-अत्रान्तरे खलु 'सुसमदुस्समा णामं समा पडिवज्जिसु' सुषमदुष्षमा नाम समा प्रत्यपद्यत-प्रतिपन्नः-लगितः। 'सा णं' सा-सुषमदुष्पमा नाम खलु 'समा तिहा' समा त्रिधा-त्रिभिः प्रकारै 'विभज्जई' विभज्यते-विभक्ता क्रियते । तमेवविभागमाह-'पढमे' इत्यादि । 'पढमे तिभाए' प्रथमस्त्रिभागः तृतीयो भागः, 'मज्झिमेतिभाए' मध्यमस्त्रिभागः, 'पच्छिमे तिभागे' पश्चिमः अन्तिमस्त्रिभागः ! अयं भाव: तृतीयारक का स्वरूप कथनटीका-तीसे णं समाए तिहिं सागरोवम कोडाकोडीहिं काले वीइक्कते' इत्यादि.। टीकार्थ-प्रभु गौतम को समझाते हुए कह रहे हैं-कि हे गौतम ! जब अनन्त वर्णपर्यायों का यावत् अनन्त पुरुषकार प्रराक्रम पर्यायों का धीरे २ हास होते २ यह तीन सागरोपम प्रमाण वाला सुसमा नामका द्वितीय आरा समाप्त हो जाता है. तब "एत्थ णं सुसम दुस्समा णामं समा पडिवज्जिसु समणाउसो" हे श्रमण आयुष्मन् ! इस भारत क्षेत्र में सुषम दुष्षमा नामका तृतीय काल लगता है; “सा णं समा तिहा विमज्जइ, पढमे तिभाए १, मज्झिमे तिभाए२, पच्छिमे तिभाए३" इस तृतीय काल को तीन विभागों में विभक्त किया गया है एक प्रथम त्रिभाग में, द्वितीय मध्यम त्रिभाग में और तृतीय पश्चिम विभाग में तात्पर्य इसका यह है कि इस तृतीय काल के તૃતીય આરકના સ્વરૂપનું કથન. 'तीसेण समाए तिहिं सागरोवम कोडा कोडीहिं काले वीइक्कंते'-इत्यादि ॥सूत्र ३६॥ ટીકાથ–પ્રભુ ગૌતમને સમજાવતા કહે છે કે હે ગૌતમ ! જ્યારે અનંતવર્ણ પર્યાને થાવત્ અનંત પુરુષકાર પરકમ પર્યાને ધીમે ધીમે પાસ થતાં થતાં ત્રણ સાબરમ પ્રમાણ सुषमा नाम द्वितीय भा२४ सभाम थाय छे. त्यारे "एत्थ णं सुसम दुस्समा णाम समा पडिज्जिसु समणाउसो' है श्रम। मायुभन् ! या भरत क्षेत्रमा सुषमषमा नाम: तृतीया प्रारंभ थाय छे. सा णं समा तिहा विभज्जइ, पढमे तिभाए १, मज्झिमे निभा २. निळमे निभाए 3" साततीय जन त्रामागोमा विanari aa જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy