SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २९६ जम्बूद्वीपप्रज्ञप्तिसूत्रे नायुकेषु वा सुरेषु समुत्पद्यन्ते इति तेषां भवनपत्यादीशानान्तेष्वेव सुरेषूत्पत्तिसंभव इति । 'कालमासे कालं कृत्वा' इति कथनेन तेषां युगलिकानामकालमरणाभाव उक्तः । 'युगलिनो हि स्वापत्यानि एकोनपञ्चाशदिवसान् संरक्षन्ति संगोपयन्ति' इत्युक्तम् । तत्र fare दिवसेषु कीदृशा भवति ? इत्यत्र केचिदेवमाहुः 'सप्तोत्तानशयालिहन्ति दिवसान् स्पाङ्गुष्टमार्यास्ततः, hi रिङ्खन्ति पस्ततः कलगिरो यान्ति स्खलद्भिस्ततः । स्थेयोभिश्च ततः कलागणभृतस्तारुण्य भोगोद्गताः सप्ताहेन ततो भवन्ति सुहगादानेऽपि योग्यास्ततः ॥ ९ ॥ इति । अयमर्थः - आर्या :- युगलिनः सप्त दिवसान् = जन्मदिवसात् सप्तदिवसावधिकालं यावत् प्रथमे सप्ताहे उत्तानशयाः=अतिबालाः सन्तः स्वाङ्गुष्ठं लिहन्ति चूषन्ति ततो द्वितीये सप्ताहे सप्तदिवसान् यावत् पदैः- चरणैः कृत्वा कौ - पृथिव्यां रिङ्खन्ति - रिङ्खन्ति जानुघुटीकाभ्यां अपत्यों को ४९ दिन तक पालते हैं और ऊनका संरक्षण करते हैं ऐसा जो कहा गया हैसो इन दिनों में इन अपत्यों की क्या स्थिति होती रहती हैं, इस विषय में कितनेक जनों का ऐसा कहना है 1 "सप्तोत्तानशया लिहन्ति दिवसान् स्वाङ्गुष्ठमार्यास्ततः, कौ रिङ्खन्ति पदैस्ततः कलगिरो यान्ति स्खलद्भिस्ततः । स्थेयोभिश्च ततः कलागणभृतस्तारुण्य भोगोगताः, सप्ताहेन ततो भवन्ति सुहगादानेऽपि योग्यास्ततः ॥ इसका अभिप्राय ऐसा है कि ये युगलिकजन जब से जन्म लेते हैं तब से ७ सात दिन तक तो अर्थात् प्रथम सप्ताह में तो- ऊपर की ओर मुँह करके सोते २ अपने अंगुष्ठ को चूसते रहते हैं फिर द्वितीय सप्ताह में जमीन पर एवं घुटनों के बल सरकने लगते हैं, तृतीय सप्ताह में ये આ યુગલિક જીવાનુ અકાલમાં મરણ થતું નથી. એએ પેાતાના અપત્યેાનુ ૪૯ દિવસ સુધી લાલન-પાલન અને સ ંરક્ષણ કરે છે, એવુ જે કહેવામાં આવ્યુ છે તે એ દિવસે માં એ અપત્યેાની કેવી સ્થિતિ થતી રહે છે. આ સંબંધમાં કેટલાક લેાકેાનું આ પ્રમાણે કહેવુ છે કે सप्तोत्तानशया लिहन्ति दिवसान् स्वाङ्गुष्ठमार्यास्ततः कौ रिङ्खन्ति पदैस्ततः कलगिरो यान्ति स्खलद्भिस्ततः । स्थेयोभिश्च ततः कलागुणभृतस्तारुण्य भागोद्गताः ॥ सप्ताहेन ततो भवन्ति सुदृगादानेऽपि योग्यास्ततः || એને અભિપ્રાય આ પ્રમાણે છે કે એ યુગલાદિ જના જ્યારથી જન્મ ગ્રહણ કરે છે ત્યારથી ૭ દિવસ સુધી તા એટલે કે પ્રથમ સપ્તાહ માં તે ઉપરની તરફ મો કરીને સૂતાં સૂતાં જ પેાતાના અંગુષ્ઠને ચૂસતા રહે છે. પછી બીજા સપ્તાહમાં પૃથ્વી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy