SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २६० ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे फ्तनं शकटैर्गम्यं, घोटकैनौंभिरेव च । नौभिरेव तु यद् गम्यं,पट्टनं तत्प्रचक्षते ॥१॥इति । निगमाः प्रभूततरवणिग्जननिवासाः, आश्रमा: पूर्व तापसैरावासिताः पश्चादपरेऽपि लो. का यत्रागत्य वसन्ति तादृशा जननिवासाः, संवाहा:-कृषीवलैर्धान्यरक्षार्थ निर्मितानि दुर्ग भूमिस्थानानि, पर्वतशिखरस्थितजननिवासा वा तथा 'सण्णिवेसाइवा' सन्निवेशाः समागतसार्थवाहादि निवासस्थानानि वा ! भगवानाह-'गोयमा ! णो इण समढे' हे गौतम ! नायमर्थः, 'जहिच्छियकामगामिणो णं ते मणुया' यतस्ते मनुजा यथेप्सितकामगामिन:यथेप्सितम्-इच्छामनतिक्रम्य कामम्-अत्यर्थम् गच्छन्तीति एवंशीला:-यथाभिलषितस्थानेषु गमनशोला इत्यर्थः, एतादृशाः 'पण्णत्ता' प्रज्ञप्ता इति । अयं भावः-तस्मिन् काले ग्रामनगरापिच भावेन ते यथेच्छ स्थलगामिनः आसन् इति । पुनौतमस्वामी पृ. च्छति - भते ! हे भदन्त ! तस्यां पूर्वोक्तायां सुषमसुषमाख्यायां समायां भरते वर्षे जीवनोपायसाधनभूतः 'असीइ वा' असिः खग इति वा शस्त्रकले त्यर्थः, 'मसीइ वा' मषिःलेखनकलेत्यर्थः 'किसीइ वा कृषिः-कृषिकलेत्यर्थः वणिएति वा' वणिक-वणिकलेत्यर्थः 'पणिएत्ति वा' पणितं-क्रयविक्रयकलेत्यर्थः 'वाणिज्जेइ वा वाणिज्य ब्यापारकलेत्यर्थः 'अत्थि' अस्ति ! अयं भावः जीवनोपायत्वेन प्रसिद्धा असिमष्यादि कलाः किं तदानीन्तन जनानां जीवनोपायभूता आसन् !इति। भगवानाह-हे गौतम! 'णो इणढे सम?' नायमर्थः समर्थः, यतो 'समणाउसो ! हे, आयुष्मन् ! श्रमण ! 'ते मणुया' ते मनुजा 'चवगयअसि मसि किसिवणियपणिय वाणिज्जा' ब्यपगतासिमषिकृषि वणिपणित वाणिज्याः कल्पवृक्षतो जीवनोपायभूत सकल वस्तु प्राप्त्या असिमस्यादि ब्यापाररहिताः 'पण्णत्ता' प्रज्ञ'-गोयमा'! णो इणद्वे समटे" हे गौतम ? यह अर्थ समर्थ नहीं है क्योंकि "जहि-च्छियकामगामिणो णं ते मणुया पण्णत्ता" वे मनुष्य यथाभिलषित स्थानों पर जाने के स्वभाव वाले होते है "अस्थि ण भत्ते ! असोइ वा मसीइ वा किसीइ वा वणिएत्ति वा पणिएत्ति वा वाणिज्जेइ वा' हे भदन्त ! उस काल में असि, मषो, कृषी वणिक कला, क्रयविक्रयकला और व्यापार कला ये सब जोवनोपाय भूत कलाएँ होती हैं क्या ? उत्तर में प्रभु कहते हैं "णो इणद्वै समदृ" हे गौतम ! यह अर्थ समर्थ नहीं हैं, क्योंकि "ववगयअसि मसि किसी वणिय पणियवाणीज्जा णं ते मणुया पण्णत्ता समणाउसो" हे श्रमण आयुष्मन् ! वे मनुष्य असि, मषो, कृषी वणिक्कला आदि से रहित हुए जो इणठे समझे' हे गौतम! 240 अथ समय नया भ. 'जहिच्छियकामगामिणो णं ते मणुआ पेण्णता' त भनुष्ये। यथालिसात स्थान। ५२ १२ १२ ४२नार हाय छे. तभने। AM स्माशय छ, " अस्थि ण भते! असीइ चा मसीइ वा किसीइ वा वणिएत्ति वा पाणिएत्ति वा वाणिज्जेइ वा महन्त मा मसि, भषी, कृषी, पाण કકલા કયવિક્રયકલા અને વ્યાપારકલા એ સર્વે જીવને પાયભૂત કલાઓ હોય છે. ? ઉત્તર भां प्रभु ४ . 'जो इणठे समठे है मौत से पथ समय नयी भने 'वयगय असि मसि किसि वणिय ·पणिय वाणिज्जा णं ते मणुया पण्णत्ता समणाउसो' हे श्रम मायु જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy