SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. २६ युगलिकानां निवासनिरूपणम् २५५ छत्तझयथूमतोरण गोउरवेइया चाप्पाला अट्ठालगपासाय हम्मियग वक्खवालग्गपोइया वलभीधरसंठिया, अत्थण्णो इत्थ वहवे वरभवणविसिद्ध संठाणसंठिया दुमगणा सुहसीयलच्छाया पण्णत्ता समणाउसो ! ||सू०२६ ॥ छाया - ते खलु भदन्त ! मनुजास्तमाहारमाहार्य क्व वसतिम् उपयन्ति १ गौतम वृक्षगेहालयाः खलु तें मनुजाः प्रज्ञप्ताः श्रमणायुष्मन् तेषां खलु भदन्त ! वृक्षाणां कीदशक आकारभावप्रत्यवतारः प्रज्ञप्तः ? गौतम ! कूटागारसंस्थिताः प्रेक्षाछत्रध्वज स्तूपतोरण गोपुवेदिका चोप्पालकाट्टालक प्रासादहर्म्यगवाक्षवालाग्रपोतिका वलभीगृह संस्थिताः सन्त्यन्ये अत्र वहवो वरभवनविशिष्टसंस्थान संस्थिता द्रुमगणाः शुभशीतलच्छायाः प्रज्ञप्ता श्रमणायुष्मम् ||२६|| टीका- 'तेणं भंते' इत्यादि । 1 गौतम स्वामी पृच्छति - ' ते णं भंते ! मणुया' हे भदन्त । ते खलु मनुजाः 'तमाहारमाहरेत्ता' तं पूर्वोक्तम् आहारम् आहार्य - अहारं कृत्वा 'कहिं क - कस्मिन् स्थाने 'वसति वासं - निवासम् 'उवैति' उपयन्ति - प्रप्नुवन्ति कस्मिन् स्थानं निवासं कुर्वन्ति ? इत्यर्थः । भगवानाह - 'समणाउसो । हे भायुष्मन् ! श्रमण ! 'गोयमा !' गौतम ! 'रुक्खगेहालया णं' वृक्षगेहालायाः वृक्षरूपाणि गेहानि = गृहाणि आलयाः आश्रया येषां ते तथा - वृक्षरूपगृहेषु निवसनशीलाः, 'ते मणुया पण्णत्ता' ते मनुजा प्रज्ञप्ता भवन्ति । पुनर्गीतमस्वामी पृच्छति 'तेसि णं भंते ! रुक्खाणं केरिसए' हे भदन्त । तेषां खलु वृक्षाणां कोशकः किम्प्रकारक 'आयरभावपडोयारे' आकार भावप्रत्यवतारः आकारभावः स्वरूप अब भगवान् गौतम की इस जिज्ञासा के कि भारतवर्ष में उत्पन्न हुए वे युगलिक जन उस आहार को खाकर के फिर कहां रहते हैं ? समाधानार्थ सूत्र कहते हैं "तेणं भंते ! मणुया तमाहारमाहरेहत्ता कहिं वसहि उवेति" इत्यादि । टोकार्थ - "तेणं भंते! मणुया तमाहारमाहरेत्ता कहिं वसहि उति " भदन्त ! वे युगलिक मनुष्य उस आहार को खा करके फिर कहाँ निवास करते हैं ? इस प्रश्न के उत्तर में प्रभु कहते हैं “ गोयमा ? रुक्स्वगेहालयाणं ते मणुया पण्णत्ता समणाउसो " हे श्रमण आयुष्मन् ! गौतम वे युगलिक मनुष्य उस आहार को स्वाकर के वृक्षरूप गृह ही है आश्रयस्थान जिनका ऐसे होजाते है अर्थात् वृक्षरूप गृहों में निवास करते है। I " तेसिणं भंते ! रुक्खाणं केरिसए आयार भावप ‘ભારતવર્ષમાં ઉત્પન્ન થયેલ તે યુગલિક જને આહાર ગ્રહણ કરીને પછી કયાં રહે છે ? એ જિજ્ઞાસાના સમાધાન માટે હવે ભગવાન ગૌતમને આ સૂત્ર કહે છે. 'ते णं भंते ! मणुया तमाहारमाहरेत्ता कहिं वसहि उवेंति- इत्यादि. सू० ॥ २६ ॥ ટીકા-હે ભદન્ત ! તે યુગલિકે તે આહારને ગ્રહણ કરીને પછી કયાં નિવાસ કરે છે ? આ प्रश्नना भवाणमां प्रभु आहे, "गोयमा ! रुक्खगेहालया णं ते मणुया पण्णत्ता सुमणाउसो” हे श्रम आयुष्मन् ! गौतम ! ते युगलिङ मनुष्यों ते महारने ग्रहण ने वृक्ष રૂપ ગૃહ જ છે આશ્રચસ્થાન જેમનુ’-એવા થઈ જાય છે એટલે કે વૃક્ષ રૂપ ગૃહામાં નિવાસ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy