SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका द्वि. वक्षस्कार सू. २४ सुषमसुषमाभाविमनुष्यस्वरूपनिरूपणम् २२७ ट्ठिय" इत्यादि पदादारभ्य 'लक्खण वंजण' इत्यादि पदपर्यन्त विशेषणपदानां संग्रहो जीवाभिगमादि सूत्रतो बोध्यः लक्षणव्यजनगुणोपपेताः-लक्षणानि-स्वस्तिकादीनि व्यजनानि-मपीतिलकादीनि गुणाः, प्रकृतिभद्रतादयश्च तरुपपेताः युक्ताः 'सुजाय सुविभत्तसंगयंगा' सुजातसुविभक्तसङ्गताङ्गाः मुविभक्तं सुष्टु विभागयुक्तम् अङ्गोपाङ्गानो यथा वद्विभागसत्त्वात्, सगतं-प्रमाणोपेतं न तु न्यूनाधिकम् अङ्गं शरीरावयवो येषां ते तथा 'पा साईया' प्रासादीया इत्यारभ्य 'जाव पडिरूवा' यावत् प्रतिरूपाः इति पर्यन्तपदसङ्ग्रहो बोध्यः तथाहि-प्रासादीयाः, दर्शनीयाः अभिरूपाः प्रतिरूपाः इति पदचतुष्टयं फलितम् एत द्वयाख्या प्राग्वत् , तस्यां खलु भदन्त ! समायामित्यादि 'तीसे णं भंते ! समाए' हे भदन्त ! तस्यां-पूर्वोक्तायां सुषमसुषमायां समायां कालविभागरूपायां खलु 'भरहे वासे भरते वर्षे भरतक्षेत्रे 'मणुईण' मनुजीनां मानुषीणां प्रस्तावाद् युग्मिनीनां 'केरिसए' कीशकः कोदृशः 'आयारभावपडोयारे' आकारभावप्रत्यवतारः स्वरूपपर्यायप्रादुर्भावः 'पण्णत्ते' प्रज्ञप्तः ? भगवानाह-'गोयमा ! ताओणं' हे गौतम ! तस्यां खलु समायां ता:-त्वया पृष्टाः खलु 'मणुईओ' मनुज्यः 'सुजाय सव्वंगसुन्दरीओ' सुजातसर्वाङ्गसुन्दर्यः, सुजा नहीं है । युगलिक स्त्री पुरुष लक्षण-स्वस्तिक आदि, व्यंजन-मषीतिल क आदि एवं गुण-प्रकृति भद्रता आदि से युक्त होते हैं, सुजात सुविभक्त संगत अंग वाले होते हैं अर्थात् इनके शरीरावयव सुविभागयुक्त होते हैं एवं सङ्गत -प्रमाणेपेत होते हैं न्यूनाधिक नहीं होते हैं, यहां जो प्रथम यावत् शब्द आया है उससे 'सुपइद्रिय' इत्यादि पद से लेकर 'लक्खण, वंजण' इत्यादि पद पर्यन्त जितने और विशेषणपद है उनका संग्रह जीवाभिगम आदि सूत्र से जानलेना चाहिये "पासाईया जाव पडिरूवा" पाठ में आगत इस यावत्पद से दर्शनीय और अभिरूप इन पदों का संग्रह हुआ है, इन चारों पद की ब्याख्या पहिले जैसो की गई है वैसे ही जाननी चाहिये "तीसेणं भंते ! समाए भरहे वासे मणुईणं केरिसए आयारभाव पडोयारे पण्णत्ते" हे भदन्त ! उस सुषमसुषमाकाल के समय भरत क्षेत्र की स्त्रियों का मनुष्यणियों का आकारभाव प्रत्यवतार स्वरूप कैसा कहा गया है ? इसके उत्तर में प्रभु कहते हैं - "गोयमा ! ताओ णं मणुईओ सुजायसव्वंग सुंदरीओ पहाण સ્તિક વિગેરે વ્યંજન–મષતિલક વિગેરે તેમજ ગુણ-પ્રકૃતિભદ્રતા વગેરેથી યુક્ત હોય છે. સુજાત સુવિભક્ત સંગત અંગવાળા હોય છે. એટલે કે એમના શરીરાવય સુવિભાગયુકત હોય છે. તેમજ સંગત પ્રમાણે પેત હોય છે ન્યૂનાધિક હોતા નથી અહીં જે પ્રથમ યાવત્ समावेस छे तथा 'सुपइट्टिय' त्या ५४थी भांडी 'लक्खणवंजण' त्या ५६ ५य-त सावधाराना विशेष पह! छे तेमने। स 'जीवाभिगम' वगेरे सूत्रद्वारा out aव। न 'पासादीया जाव पडिरूवा" ५४मा मावस मा यावत् ५६थी शनीय भने અભિરૂપ આ પદને સંગ્રહ થયેલ છે. એ ચારે ચાર પદોની વ્યાખ્યા પહેલાં જેવી કરવામાં भाव छ. तेथी । सभावी "तीसेणं भंते ! समाए भरहेवासे मणुईणं केरिसए आयारभावपडोयारे पण्णत्ते" ३ महन्त ! ते सुषमसषमा ४१ न समये १२त क्षेत्रनी स्त्रीઓના આકાર ભાવ પ્રત્યવતાર-સ્વરૂપ કેવું કહેવામાં આવેલ છે. આના જવાબમાં પ્રભુ કહે छ.- "गोयमा ! ताओ णं मणुइओ सुजायसव्वंगसुंदरीओ पहाण महिलागुणेहिं जुत्ता"डे જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy