SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे साओ, गमुक्काओ उच्चत्तेण य णराण थोवूणमुस्सियाओ सभावासेगारचारुवेसंगयगयहसियभणियचिट्ठियविलाससंलावणिउणजुत्तोवयारकुसलाओ सुंदर थणजहणवयणकरचलणणयणलावण्णयरूपजोव्वणविलासकलियाओ णंदणवणविवरचारणीउव्व अच्छराओ भरहवास माणसच्छराओ अच्छेरगपेच्छणिज्जाओ पासाईयाओ जाव पडिरूवाओ । तेण मणुओ ओहस्सरा हंसस्सरा मंदिस्सरा सीहस्सरा सीहघोसा सुस्सरा सुस्सरणिग्घोसा छायायवोज्जो विअंगमंगा वज्जरिसहनारायसंघयणा समचरं ससंाणसंठिया छविणिरातंका अणुलोमवाउवेगा कंकरगहणी कवोयपरिणामा सउणिपोसपितरोरुपरिणया छणुसहस्सभूसिआ । सिणं मणुयाण वे छप्पण्णा पिट्ठकरंडकसया पण्णत्ता समणाउसो ! पउ मुप्पलगंधसरिसणीसास सुरभिवयाणा, तेणं मणेया पगई उवसंता पगई पणु कोहमाणमाया लोभा मिउमद्दवसंपन्ना अल्लीणा महगा विणीया अपिच्छा असणिहिसंचया विडिमतरपखिसणा जहिच्छिय कामकामिणो ॥ सू०२४|| २२४ 6 छाया --तस्यां खलु भदन्त ! समायां भरते वर्षे मनुष्याणां कीदृशकः आकारभावप्रत्यवतारः प्रज्ञप्तः गौतम ! ते खलु मनुजा सुप्रतिष्ठितकूर्मचारुचरणा याबतू लक्षणव्यञ्जन गुणोपपेता सुजात सुविभक्तसङ्गताङ्गाः, प्रासादीयाः, यावत् प्रतिरूपाः । तस्यां खलु भदन्त ! समायां भरते वर्षे मनुजीनां कीदृशकः आकारभावप्रत्यवतारः प्रज्ञप्तः ? गौतम ! ताः खलु मनुज्यः सुजातसर्वाङ्ग सौन्दर्य प्रधानमहिलागुणैयुक्ताः अतिकान्त विसर्प मृदुकसुकुमार कुर्मसंस्थित विशिष्ठचरणाः ऋजुमृदुक पीवरसुसंहताङ्गुलयः अभ्युम्नरतिद तलीन ताम्रशुचिस्निग्धनखाः रोमर्राहतवृत्तलष्ट ( रम्य) संस्थिताऽजघन्य प्रशस्तलक्षण को जङ्घायुगलाः सुनिर्मित गूढ़ सुजानु मण्डल सुबद्धसन्धयः कदलीस्तम्भातिरेक संस्थिनिवृण सुकुमार मृदुकमांसलाबिरलसमसहितसुजातवृत्तपोवर निरन्तरीर्वः अष्टापदवोतिक प्रष्ठ संस्थित प्रशस्त विस्तीर्ण पृथुश्रोणयः वदनाऽऽयाम प्रमाण द्विगुणित विशालमांसल सुबद्धजधनवरधारिण्यः वज्रविराजित प्रशस्त लक्षणनिरुदर त्रिवलिकबलिततनुनतमध्यमाः ऋजुकसमसहित जात्यतनुकृष्णस्निग्धादेयललित सुजात सुविभक्तकान्तशोभमानरूचिररमणीय रोमराजयः गङ्गावर्त प्रदक्षिणावर्ततरङ्गभङ्गुर र विकिरण तरुणबोधिताऽऽक्रोशायमान पद्मगम्भीरविकटनाभाः अनुद्भट प्रशस्तपोन कुलय सन्नतपार्श्वाः सङ्गतपार्श्वाः सुजातपार्श्वाः मितमात्रिक पीनरतिदपार्थ्याः अकरण्डक कनयरूचक सुजातनिरूपहतगात्रयष्टयः काञ्चनकलशप्रमाण समसहितलष्ट ( रम्या) चूचुकमेलक यमल युगल वर्त्तित्ताभ्युन्नतपीनरतिपीवर पयोधराः भूज જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy