SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१२ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे -मन्दा-अल्पा लेश्या येषां ते तथा, मन्दाऽऽतपलेश्याः मन्दातप इव लेश्या येषो ते तथा, सुखसह तेजस्सम्पन्ना इत्यर्थः, तथा कूटानीव-पर्वतादि शिखराणीव स्थानस्थिताः-स्वोत्पत्तिस्थाने स्थिताः स्थिरीभूताः समयक्षेत्रबहिर्वति ज्योतिष्का इव ते प्रकाशयन्तीति भावः, तथा अन्योऽन्य समवगाढ़ाभिः-अन्योऽन्य-परस्परं समवगाढ़ाभिः एकत्र मिलिताभिः लेश्याभिः तेजोभिः स्वया स्वकीयया प्रभया दीप्त्या तान् प्रदेशान् सर्वतः सर्वदिक्षु समन्तात्-सर्वविदिक्षु च अवभासयन्ति-प्रकाशयन्ति, उद्द्योतयन्ति तत्रस्थान् पदार्थान् सामान्यतः प्रभासयन्ति विशेषत इति । तथा कुश विकुश यावत तिष्ठन्तीति प्राग्वदिति । एषां ज्योतिषिकाणां द्रुमगणानां प्रकाशो बहुदूर व्यापीदीपशिखाद्रुमापेक्षया तीव्रश्च भवतीति पूर्वद्रुमेभ्यो विशेषोऽत्र बोध्यः ।५। अथ षष्टकल्पवृक्षस्वरूपमाह ----- 'तीसे ण समाए भरहे वासे तत्थ देसे तत्थ तत्थ बहवे चित्तंगा णाम दुमगणा पणत्ता समणाउसो! जहा से पेच्छाधरे विचित्ते रम्मे वरकुसुम दाम मालुज्जले भासंतमुकपुष्कपुंजोवयारकलिए विरल्लिय विचित्तमल्लसिरिसमुदयप्पगन्भे गंठिम वेढिम पूरिम संघाइमेणं मल्लेण छेय सिप्पिविभागरइएणं सव्वओ चेव समणुबद्ध पविरल लंबंत विप्पइट्ट पंचवण्णेहि कुसुमदामेहिं सोभमाणे वणमालकयग्गए चेव दिप्पमाणे, तहेव ते चित्तंगा वि दुमगणा अणेग बहु विविह वीससापरिणयाए मल्लविहीए उववेया कुसविकुस जाव चिटुंति इति ।६। एतच्छाया - तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तत्र तत्र बहवः चित्राङ्गा नाम द्रुमगणाः प्रज्ञप्ताः श्रमणाऽऽयुष्मन्, यथा तत् प्रेक्षागृहं विचित्रं रम्यं वरकुसुमदाममालो ज्ज्वलं भासमान मुक्त पुष्पपुञ्जोपचारकलित वितत विचित्र माल्य श्रीसमुदयप्रगल्भं ग्रंथिमवेष्टिम पूरिम सङ्घातिमेन माल्येन छेक शिल्पिविभागरचितेन सर्वतश्चैव समनुबद्धं प्रविरललम्बमान विप्रकृष्ट पञ्चवर्णैः कुसुमदामभिः शोभमानं वनमालाकृताग्रं चैव दीप्यमानं, तथैव ते चित्राङ्गा अपि दुमगणाः अनेक बहुविविध विस्रसापरिणतेन माल्यविधिना उपपेताः कुशविकुश यावत् तिष्ठन्ति, इति ।६। एतद्वयाख्या-तीसेणं' इत्यादि । हे श्रमणायुष्मन् ! तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तत्र तत्र बहवः चित्राङ्गाः चित्राणाम् अनेक प्रकारकाणां माल्यानां कारणइस सूत्र पाठ गत पदों को व्याख्या जोवाभिगम सूत्र में लिखी गई है । अतः इसे भी वहीं से देख लेना चाहिये । ग्रन्थ का कलेवर विस्तृत करने से कोई लाभ नहीं है । छठे कल्पवृक्ष का स्वरूप-- "तीसे णं समाए भरहे वासे तत्थ २ देसे तहिं बहवे चित्तंगा णामं दुमगणा पण्णत्ता" इत्यादि । छठे कल्पवृक्ष का नाम चित्राङ्ग हैं ! पुण्य से ये कल्पवृक्ष उस काल में वहां अनेक होते ભિગમસૂત્ર માં કરવા માં આવી છે એથી જિજ્ઞાસુઓએ ત્યાંથી વાંચી લેવું જોઈએ અહીં પુનઃ સૂત્રપાઠગત પદની વ્યાખ્યા કરવાથી ગ્રન્થ વિસ્તાર થશે. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy