SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि० वक्षस्कार सू. २३ कल्पवृक्षस्वरूप निरूपणम् २०७ न वाद्यविशेषस्तथापि तलोत्पन्नशब्दसदृशशब्दवद्वायं लक्षणयाऽवगमयति, एतादृशाः आतोधविधयः-वाद्यप्रकाराःनिपुणगान्धर्वसमयकुशलैः-निपुणं-पटु यथा स्यात्तथा गान्धर्वसमये संगीतशास्त्रे ये कुशला-चतुरास्तैः स्पन्दिताः वादिता, पुनः कीदृशाः १ इत्याहत्रिस्थानकरणशुद्धाः त्रिषु-आदिमध्यान्त्येषु स्थानेषु कारणेन-क्रियया यथावद्वादनरूपक्रियया शुद्धाः निर्दोषाः अस्थान व्यापारदोषरहिताः, इत्यर्थः तथैव-तद्वत् ते पूर्वोक्ता त्रु. टिताङ्गा अपि द्रुमगणाः अनेक बहु विविध-वित्रसापरिणतेन अनेको व्यक्तिभेदात् स चासौ बहु-प्रचुरं यथास्यात्तथा विविधो-जाति भेदान्नानाविधः स चासौं विस्त्रसापरिणतविस्रसया-स्वभावेन परिणतश्च तेन तथाप्रकारेण तत विततधनशुपिरेण तत्र ततं-वीणादिकं वाद्यम् विततं पटहादिकं घनं -कांस्यतालादिकं, शुषिरं वंशादिकं चैषां समाहारः ततविततवनशुपिरं तेन तथा भूतेन आतोद्यविधिना वाद्यप्रकारेण उपपेता-युक्ताः फलैः पूर्णा इव विकसन्ति शोभन्ते । पुनस्ते कीदृशाः इत्याह-कुशविकुशयावत्तिष्ठन्ति इति । यावत्पदसंग्राह्याणि पदानि अर्थश्चास्यैव पश्चमसूत्रतो बोध्यः । अथ चतुर्थकल्पवृक्षस्वरूपमाह - 'तीसे णं समाए भरहे वासे तत्थ तत्थ देसे तहिं तहिं बहवे दीवसिहा णामं दुमगणा पण्णत्ता समणाउसो ! जहा से संझाविरागसमए नवनिहिवइणो दोविया चक्कवालविंदे पभूयवट्टिपलित्तणेहे घणि उज्जलिए तिमिरमद्दए कणगनिगरकुसुमियपालियातग बणप्पगासे कंचणमणिरयणविमलमहरिह तवणिज्जुज्जल विचित्तदंडाहिं दीविआर्टि प्रकरण में की है. अतः वहीं से इसे देखलेना चाहिए, ग्रन्थ का कलेवर बढ जाने के भय से यहां उसे नहीं लिखा है. इस तृतीय कल्पवृक्ष का नाम त्रुटिताङ्ग है-त्रुटित नाम बाजे का है - बाजे अनेक प्रकार के होते हैं । यही बात इस सूत्रपाठ द्वारा प्रकट की गई है। યુગલિકજનેને અનેક પ્રકારના યથેચ્છ વાદિ> આપતા રહે છે. એવા કલ્પવૃક્ષો ત્યાં અનેક છે. વાત્રિના રૂપના એમનું સ્વાભાવિક રૂપમાં પરિણમન થઈ જાય છે. જેમને જે જે પ્રકારના વાદિની આવશ્યકતા જણાય છે. તે તે પ્રકારના વાદિત્રો તેઓ ત્યાંથી મેળવી લે છે. આ સૂત્રમાં આવેલા પદોની વ્યાખ્યા જીવાભિગમ સૂત્રના ભેગભૂમિ પ્રકરણમાં કરવામાં આવી છે. એથી વાચકે ત્યાંથી વાંચી લે. ગ્રન્થ વિસ્તાર ભયથી અત્રે વ્યાખ્યા કરવામાં આવી નથી આ તૃતીય કલ્પવૃક્ષનું નામ ત્રુટિતાંગ છે. ત્રુટિત નામ વાદિત્રનું છે. વાદિત્ર અનેક પ્રકારના હોય છે, એ જ વાત આ સૂત્ર પાઠ વડે પ્રકટ કરવામાં આવી છે. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy