SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १९२ जम्बूद्वीपप्रज्ञप्तिसूत्रे मूलसहितानि 'जाव चिट्ठति' यावत्तिष्ठन्ति । यावत्पदेन मूलवन्ति कन्दवन्तित्यादीनि उपरितनानि पदानि संग्राह्याणि । तथा 'तीसेणं समाए भरहे वासे तत्थ तत्थ बहवे सेरियागुम्मा' तस्यां खलु समायां भरते वर्षे तत्र तत्र वहवः सेरिकागुल्मा:-सेरिकाऽऽख्यलता समूहाः ‘णोमालियागुम्मा' नवमालिकागुल्माः नवमालिकालतासमूहाः एवं 'कोरंटयगुम्मा' कोरण्टकगुल्माः 'बंधुजोवगगुम्मा' बन्धुजीवक गुल्माः 'मणोज्जगुम्मा' मनोऽवद्यगुल्माः बोयगुम्मा' बीजगुल्मा 'बाणगुम्मा' बाणगुल्मा' नील झिण्टिकागुल्मा: 'कण इरगुम्मा' कणिकारगुल्माः कर्णिकाराणां 'कणेर इति भाषा प्रसिद्धानां गुल्माः तथा 'कज्जयगुम्मा' कुन्जकगुल्मा कुब्जा वृक्षविशेषास्त एव कुब्जका तेषां गुल्मा 'सिंदुसर्वथा रहित होता है, ये वृक्ष भो प्रशस्त मूल वाले होते हैं, प्रशस्त कन्दवाले होते हैं- इत्यादि रूप से जो विशेषण अभी २ ऊपर में संग्राह्य कहे गये हैं वे सब विशेषण यहां इन वृक्षो के वर्णन मे भी प्रशस्त बोजतक के विशेषणतक ग्रहण कर लेना चाहिये "तीसेणं समाए भरहे वासे तत्थ तत्थ बहवे सेरियागुम्मा, णोमालियागुम्मा, कोरंटयगुम्मा, बंधुजीवयगुम्मा, मणोज्जगुम्मा, बीयगुम्मा बाणगुम्मा कणइग्गुम्मा, कज्जयगुम्मा सिंदुवारगुम्मा, मोग्गरगुम्मा, जुहियागुम्मा, मल्लियागुम्मा, वासतियागुम्मा, वत्थुलगुम्मा कत्थुलगुम्मा, सेवालगुम्मा, अगस्थिगुम्मा, मगदंतिगुम्मा चंपकगुम्मा, जाईगुम्मा णवणीयगुम्मा कुंदगुम्मा, महा जाइगुम्मा रम्मा, महामेहणिकुरंधभूया दसद्धवणं कुसुमं कुसुमेति" उस कालमें भरतक्षेत्र में जगह जगह अनेक सेरिका नामकी लताओं के समूह होते हैं, नवमालिका नामको लताओं के समूह होते हैं कोरण्ट नामकी लताओं के समूह होते हैं, बन्धु जीवक नामकी लताओं के समूह होते ," मनोऽवद्य नामकी लताओं के समूह होते हैं, बीज गुल्म होते हैं पाणगुल्म होते हैं । नीलझिं टिका गुल्म होते हैं, कनेर के गुल्ल होते हैं । कुन्जक के गुल्म होते हैं, वृक्ष विशेष का नाम कुब्ज हैं, सिन्दुरवार હમણા જ ઉપર સંગ્રહ કરવામાં આવેલા છે તે સર્વ વિશેષણે અહીં આ વૃાના વર્ણનમાં ५॥ प्रशस्त भीसुधीना विशेष सुधी ग्रहण ४२११ नसे. "तीसेण समाए भरहे वासे तत्थ २ बहवे सेरिया गुम्मा, णोमालिया गुम्मा कोरंटयगुम्मा, बंधुजीवयगुम्मा, मणोज्ज गुम्मा. बोजगुम्मा, बाणगुम्मा, कणइर गुम्मा, कज्जय गुम्मा, सिंधुवारगुम्मो, मोग्गरगुम्मा जूहियागुम्मा मल्लिया गुम्मा' वासंतिया गुम्मा, वत्थुल गुम्मा, कत्थुल गुम्मा, सवाल गुम्मा, अगस्थि गुम्मा मगदंतिया गुम्मा चंपग गुम्मा, जाई गुम्मा, णवणो या गुम्मा कुद गुम्मा महाजाइगुम्मा रम्मा, महामेहणिकुरंबभूया दसवण्णं कुसुम કુતિ ' તે કાળે ભરત ક્ષેત્રમાં ઠેકઠેકાણે ઘણું સેરિકા નામની લતા એના સમૂહ હોય છે નવમાલિકા નામની લતાઓના સમૂહે હોય છે. કરંટ નામની લતાઓના સમૂહો હોય છે બધુ જીવક નામની લતાઓના સમૂહે હોય છે. મનાવદ્ય નામની લતાઓના સમૂહ હોય છે બીજ ગુલ્મો હોય છે. બાણ ગુમ હોય છે. નીલકિટિકા ગુલ્મો હોય છે. કણેરના ગુલમે હોય છે. કુબ્બકના ગુમે હોય છે વૃક્ષ વિશેષનું નામ કુજક છે. સિંદૂ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy