SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ૨૮૮ जम्बूद्वीपप्रज्ञप्तिसूत्रे इति । यद्यद्वर्णविशिष्टैस्तृणैश्च मणिभिश्च स उपशोभितस्तत्तद्वर्णविशिष्ट तृणमणिप्रतिपादनायाह-'तं जहा-किण्हेहि जाव सुक्किलेहि' तद्यथा-कृष्णैर्यावच्छक्लैरिति । अत्र यात्पदेन 'नीलैः लोहितैः हारिट्रैः' इति संग्राह्यम् तथा ‘एवं वण्णो गंधो रसो फासो सदो य तणाण य मणीण य भाणियव्वो' तेषां तृणाना मणीनां च वर्णो गन्धोरसः स्पर्शः शब्दश्च भणितव्यः । वर्णादि स्पर्शान्तवर्णनं राजप्रश्नीयसूत्रस्य पञ्चदशसूत्रादारभ्य एकोनविंशतितमसूत्रपर्यन्तेऽवलोकनोयम् । शब्दवर्णनं तस्यैव त्रिषष्टितमचतुषष्टितमेति सूत्रद्वयेऽवलोकनीयम् । तथा 'जाव' यावत् 'तत्थ णं बहवे मणुस्सा मणुस्सीओ य आसयंति' तत्र खल बहवो मनुष्या मानुष्यश्च आसते, अत्र यावत्पदेन पुष्करिण्यः पर्वतकाः गृहकाणि मण्डपकाः पृथिवी शिलापट्टकाश्च ज्ञातव्याः । तत्र पुष्करिणीवर्णनं तस्यैव पञ्चपष्टितमसूत्रतः पर्वतकवर्णन पटषष्टितमसूत्रतः गृहकवर्णनं सप्तपष्टितमसूत्रतः, मण्डपकवर्णनं पृथिवी शिलापट्टकवर्णनं च अष्ट्पष्टितमसूत्रतो बोध्यम् । द्वारा स्पष्ट किया गया है । -'किण्हेहिं जाव सुकिल्लेहि एवं वण्णों, गंधो, रसो, फासो सहोयतणाण य मणीण य भाणियव्यो मणुस्सा जाव तत्थ णं बहने माणुसा माणुसीओ य आसयंति सयंति चिटुंति णिसीयंति तुयति हसंति रमंति ललंति" वे वहां के मणि और तृण कृष्णवर्ण यावत् नीलव ण, लोहित ( लाल ) वर्ण एवं पीत वर्ण इन वर्णो से एवं शुक्लवर्ण से युक्त हैं । इस उन मणियों और तृणों के गन्ध, रस, स्पर्श और शब्द का वर्णन जैसा कि राजप्रश्नीय सूत्र के १५ वें सूत्र से लेकर १९ वें सूत्र तक वहां पर किया गया है उसी प्रकार से यहां पर भी वह वर्णन कर लेना चाहिये इनके शब्दों का वर्णन राजप्रश्रीय सूत्र के ६३ वे सूत्र में और ६४ वें सूत्र में किया गया है । यावत वहां पर अनेक मनुष्य और मनुष्य स्त्रीयां उठती बैठती रहती हैं इत्यादि यहां यावत्पद से पुष्करिणियों का, पर्वतों का, गृहों का, मण्डपों का और पृथिवीशिलापट्टकों का ग्रहण हुआ है । पुष्करिणियों का वर्णन राजप्रश्रीय सूत्र के ६५ वें सूत्र से पर्वतों का वर्णन ६६ वें सूत्र से, गृहों का वर्णन ६७ वें सूत्र से एवं मण्डपों का और पृथिवीशिलापट्टों का वर्णन ६८ धिनी नामनी 11 व २५ट ४२वामां आवे छे, "किण्हेहिं जाव सुक्किल्लेहिं एवं वणो, गंधो, रसो फासो सहोय तणाणय मणोणय भाणियब्बो जाव तत्थ णं बहवे मणुस्सा माणुसीओ य आसयंति, संयंति, चिट्ठति, णिसीयंती, तुयति रमंति, ललंति” त्यांना મણિ અને તૃણ કૃષ્ણ વર્ણ યાવતુ નીલવર્ણ, હિતવર્ણ પીતવર્ણ તથા શુકલ વણે થી યુકત છે. આ પ્રમાણે તે મણિએ અને તૃણના ગધ, રસ, સ્પર્શ અને શબ્દનું વર્ણન જે પ્રમાણે રાજપ્રશનીય સૂત્રના ૨પ માં સુત્રથી માડીને ૧૯ માં સૂત્ર સુધી માં કરવામાં આવ્યું છે તે પ્રમાણે જ અહીં પણ વર્ણન કરી લેવું જોઈએ. એમના શબ્દોનું વર્ણન રાજપ્રશનીય સૂત્રના ૬૩ મો સૂત્ર અને ૬૪ માં સૂત્રમાં કરવામાં આવેલ છે. યાવત ત્યાં અનેક પુરુષે, રત્રીઓ ઉડતાં, બેસતાં રહે છે. ઈત્યાદિ. અહીં યાવત્ પદ થી પુષ્કરિણીએ, પર્વત, ગૃહ મંડપ અને પૃથિવી શિલા પટ્ટકોનું ગ્રહણ થયેલું છે. પુષ્કરિણીઓનું વન રાજપ્રનીય સુત્રના ૬૫ મા સૂત્ર થી, પર્વત નું વર્ણન ૬૬ સૂત્ર થી ગુહાનું વર્ણન જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy