SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे विनीं सकलतच्चस्वरूपनिदर्शिनी द्रव्यगुण पर्यायविषयविज्ञां विशदप्रज्ञां समधिगत्य, प्रवचनानुयोगकरणे यतिभिर्यतितव्यम् , अनुयोग द्वारसूत्रमिदमावश्यकस्य अनुयोगतया द्रव्यानुयोगान्तर्गतमवसेयम् , प्रस्तुतशास्त्रस्य जम्बूद्वीपप्रज्ञप्तिरूपस्य क्षेत्रप्ररूपणात्मकत्वात् , तस्याश्च गणितसाध्यत्वात् गणितानुयोगेऽन्तर्भावोऽवसेयः अथैवमस्याः जम्बूद्वीप प्रज्ञप्तेः गणितानुयोगतया साक्षात् मोक्षमार्गभूत रत्नत्रयानुपदेशकत्वात् चरणकरणात्मकाचारादि शास्त्राणामिव न मोक्षाङ्गत्वमितिचेत् अत्रोच्यते-साक्षान्मोक्षमार्गानुपदेशकत्वेऽपि तदुपकारितया परम्परया शेषाणामपि त्रयाणामनुयोगानां मोक्षाङ्गत्वे विरोधाभावात् । चरणपडिवत्ति हेऊ धम्मकहा कालि दिक्खमादीया । दविए दंसण सोही दंसण सुद्धस्स चरणं तु ॥१॥ छाया-चरणप्रतिपत्तिः हेतुः धर्मकथानुयोगः काले गणितानुयोगे दीक्षादीनि । व्रतानि शुद्ध गणितसिद्ध प्रशस्ते काले गृहीतानि प्रशस्त फलानि स्युः॥१॥ परमार्थ को और स्वपर सिद्धान्त रहस्य को जानकर पूर्वोक्त अष्टविध कर्म क्षयोपशम के द्वारा उत्पन्न होने वाली सकल तत्त्व स्वरूप को बतलाने वाली द्रव्यगुण पर्यायों के विषयों को जानने वाली विशदप्रज्ञा को प्राप्त कर प्रवचन अनुयोग करने में यतियों को प्रयत्नकरना चाहिये, इस अनुयोग द्वारसूत्र को आवश्यक का अनुयोगरूप होने से द्रव्यानुयोग के अन्तर्गत समझना चाहिये, जम्बूद्वीपप्रज्ञप्तिरूप प्रस्तुत शास्त्र को क्षेत्र प्ररूपणात्मक होने से गणित साध्य क्षेत्र प्ररूपण की तरह गणितानुयोग में अन्तर्भाव समझना चाहिये, यह जम्बूद्वीपप्रज्ञप्ति गणितानुयोगात्मक होने से साक्षात् मोक्षमार्गभूत रत्नत्रय का अनुपदेशक है इसलिए चरण करणात्मकाचारादि शास्त्रों की तरह यह मोक्ष का अङ्ग नहीं माना जा सकता ऐसी शङ्का नहीं करनी चाहिये क्योंकि साक्षात् मोक्षमार्गका उपदेशक नहीं होने पर भी तदुपकारी होने से परम्परया शेष तीन अनुयोगों को भी मोक्षका अङ्ग मानने में कोई विरोध नही माना जा અષ્ટવિધ કર્મક્ષ પશમ દ્વારા ઉત્પન્ન થનારી સકલ તત્વ સ્વરૂપને બતાવનારી, દ્રવ્યગુણ પર્યાના વિષયને જાણનારી, વિશદ પ્રજ્ઞાને પ્રાપ્તકરીને પ્રવચન–અનુયાગ કરવામાટે યતિઓએ પ્રયત્નો કરવા જોઈએ આ “અનુગદ્વાર સૂત્ર આવશ્યકનાજ અનુયાગ રૂપ છે, એવું માનીને-દ્રવ્યાનુયોગની અંદર જ એને અન્તર્ભાવ માનવો જોઈએ. જમ્બુદ્વીપ પ્રજ્ઞપ્તિરૂપ પ્રસ્તુત શાસ્ત્ર ક્ષેત્ર પ્રરૂપણાત્મક હોવાથી, ગણિત સાધ્ય ક્ષેત્ર પ્રરૂપણાની જેમ ગણિતાનુગમાં અન્તર્ભાવ સમજ જોઈએ. આ ‘જબૂદ્વીપ પ્રજ્ઞપ્તિ’ ગણિતાનું ગાત્મક હોવાથી સાક્ષાત્ મોક્ષમાર્ગભૂતરત્નની અનુપદેશિકા છે, એથી ચરણ કરણાત્મકાચારાદિ શાની જેમ આ મેક્ષા નથી એવી શંકા કરવી યોગ્ય ન ગણાય. કેમકે આ સાક્ષાતુ મોક્ષમાર્ગો પદેશિકા ન હોવા છતાં, તદુપકારી હોવાથી, પરંપરયા શેષ ત્રણ અનુ ગોને પણ મેક્ષ માટે અ રૂપ ગણવામાં કોઈ પણ જાતને વિરોધ હોઈ શકે નહિ ४थु ५५ छ-"धरणपडिवति हेऊ" त्याहि मयानुयो। य२९५ प्रतिपत्तिनात જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy