SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे अतिव अतीव उपशोभमानास्तिष्ठन्ति । तस्यां खलु समायां भरते वर्षे तत्र तत्र बहनि मेरुतालवनानि हेरुतालबनानि मेरुतालवनानि प्रभतालवनानि सालवनानि सरलबनानि सप्तपर्णवनानि पूगफलीवनानि खजूरोवनानि नालिकेरीवनानि कुशविकुशविशुद्धवृक्षमूलानि यावत् तिष्ठन्ति । तस्यां खलु समायां भरते वर्षे तत्र तत्र वहवः सेरिका गुल्माः नवमालिका गुल्माः कोरण्टकगुल्माः बन्धुजीवकगुल्माः मनोऽवद्यगुल्पाः बीजगुल्माः बाणगुल्माः कर्णिकार गुल्माः कुब्जकगुल्माः सिन्दुवारगुल्मा मुद्गरगुल्माः यूथिकागुल्मा: मल्लिकागुल्माः वासन्तिकागुल्माः वस्तुलगुल्माः कस्तुल गुल्माशेवालगुल्माः अगस्तिगुल्माः मदन्तिका गुल्माः चम्पकगुल्माः जातिगुल्माः नवनीतिकागुल्माः कुन्दगुल्माः महाजातिगुल्माः रम्याः महामेनिकुरम्बभूताः दशाद्धवर्ण कुसुमं कुसुमपन्ति । ये खलु भरते वर्षे बहुसमरणीय भूमिभागं वातविधूताग्रशाला मुक्तपुष्पपुजोपचारकलितं कुर्वन्ति । तस्यां खलु समायां भरते वर्षे तत्र तत्र तस्मि तस्मिन् बहव्यः पद्मलताः यावत् श्यामलताः नित्यं कुसुमिताः यावत् लता वर्णकः । तस्यां खलु समायां भरते वर्षे तत्र तत्र तस्मिन् तस्मिन् बहव्यो वनराजय प्रज्ञप्ताः कृष्णः कृष्णवभासा यावत् रम्याः रत मत्तक षट्पदकोरङ्ग भृङ्गारक कुण्डलकजीवजीवनन्दीमुख कपिल पिङ्गलाक्षक कारण्डवचक्रवाककलहंस हंससारसानेकशकुन गणमिथुन बिचारिताः शब्दोन्नदितमधुरस्वरनादिताः सम्पिडितदृप्तभ्रमरमधुकरीप्रकरपरिली यमानमत्तषट्पद कुसुमासवलोलमधुरगुमगुमायमान अञ्जद्देशभागाः अभ्यन्तरपुष्पफलाः वहिः पत्रावच्छन्नाः पुष्पैश्च फलैश्चावच्छन्नप्रतिच्छन्नाः स्वादुफलाः नीरोगकाः अकण्टका: नानाविधगुच्छगुल्ममण्डपकशोभिताःविचित्रशुभकेतुभूताः वापीपुष्करिणी दोधिका सुनिवेशित रम्यजालगृहका पिण्डिमनिर्हारिमा सुगनधि शुभसुरभिमनोहरांच महागन्धघ्राणि मुञ्चन्त्यः सर्वत्तुकपुष्पफलसमृद्धाः सुरम्या प्रासादीया दर्शनीया अभिरूपाः प्रतिरूपाः ॥सू० २२॥ टोका -'जंबुद्दीवे णं भंते ! दीवे' इत्यादि । गौतमस्वामी पृच्छति 'जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए सुसमसुसमाए समाए' हे भदन्त ! जम्बूद्वोपे द्वीपे भरते वर्षे अस्याःवर्तमानायाः भरत क्षेत्र में यह काल स्वरूप प्रतिपादित हुआ है अतः भरतक्षेत्र के स्वरूप को जानने की इच्छावाले गौतमस्वामी सब से पहिले कहे गये सुषमसुषमा काल के स्वरूप जो कि अवसर्पिणी का प्रथम अरक कहा गया है पूछते हैं "जंबहीवे ण भंते ! दीवे भरहे वासे इमोसे ओसप्पिणीए" इत्यादि । "जंबुद्दीवे णं भंते ! दोघे भरहे वासे इमोसे ओसप्पिणीए" हे भदन्त! इस जम्बूद्वीप नाम ભરતક્ષેત્રમાં આ કાલ સ્વરૂપ પ્રતિપાદિત થયેલ છે, એથી ભરતક્ષેત્રના સ્વરૂપ વિષે જાણવા ઈચ્છુક શ્રી ગૌતમ સ્વામી સર્વ પહેલા કહેવામાં આવેલ સુષમ સુષમા નામક કાલના સ્વરૂપ વિષે-કે જે અવસર્પિણી ના પ્રથમ આરક ના રૂપમાં કહેવામાં આવેલ છે. પ્રભુ શ્રીને पूछे छ 'जवुद्दीवेण भंते ! दीवे भरहे वासे इमीसे ओसप्पिणीए' इत्यादि सूत्र-२२ ॥ ટીકાર્થ-હે ભદન્ત ! આ જમ્બુદ્વીપ નામના દ્વીપમાં સ્થિત ભરતક્ષેત્રમાં આ અવસર્પિણ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy