SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १७४ जम्बूद्वीपप्रज्ञप्तिसूत्रे समिति समागमेन या परिणाममात्रा ‘सा एगा उस्सण्हसण्हिाइसा एका उच्छलक्ष्ण लक्ष्णिका उत् प्राबल्येन 'सण्हिसहिआइ' श्लक्ष्णश्लक्ष्णिका अतिशयेन इलक्ष्णा श्लक्ष्णश्लक्ष्णा सैव तथा' इति शब्दः स्वरूपदर्शनार्थः, वा शब्दः परापेक्षया समुच्चयार्थकः । 'एवं उद्धरेणूइ वा तसरेणूइ वा रहरेण्इ वा वालग्गेइ वा लिक्खाइ वा जूआइ वा जवमज्झेइ वा उस्सेहंगुलेइ वा' ऊर्ध्वरेणुरिति वा त्रसरेणुरिति वा रथरेणुरिति वा वालग्रमिति वा लिक्षाइति वा यूका इति वा यवमध्य इति वा उत्सेधाङ्गुलमिति वा श्लक्ष्णश्लक्ष्णिकाद्युत्सेधाङ्गुलान्ता अपि बोध्याः।। __ एते च श्लक्ष्णश्लक्ष्णिकादय उत्सेधाञ्जलान्ता सर्वे प्रमाणाविशेषा यथोत्तरमटगुणाः अनन्तपरमाणुकाः बोध्याः अनन्तपरमाणुकत्वस्य सर्वत्राविरोधेन सत्त्वात्, अत एव श्लक्ष्णश्लक्ष्णिके त्यादि निर्विशेषितमेवोक्तम् । तत्र श्लक्ष्णश्लक्ष्णिका-पूर्वप्रमाणापेक्षयाऽष्टगुणाविका, एवमग्रेऽपि वोध्यम् । एतदेव स्पष्टयति-'अट्ठ उस्साहसण्डियाओ' इत्यादि । 'अट्ठ उस्सण्हसण्हियाओ सा एगा सहसण्हिया' अष्ट उच्छलक्ष्ण इलणिकाः सा एका इलक्ष्णश्लक्ष्णिकाः 'अट्ठसहसहियाओ सा एगा उद्धरेणू' अष्ट श्लक्ष्णश्लक्षिणका सा एका ऊर्ध्वरेणुः अत्र उद्येत्यस्योपलक्षणत्वादधस्तिर्यग्रहणम् तेन ऊधिस्तिर्यग्गामी जालान्तरगतसूर्यकिरणस्फुरुणलक्ष्णोरेणुः-धुलिः ऊर्ध्वरेणुः 'अट्ठ सम्बन्ध में शंका करने जैसी कोई बात नहीं है। "वावहारिय परमाणं समुदयसमिइसमा. गमेणं सा एगा उस्सण्हसण्हिआइ वा सण्हिसिण्हआइ वा उद्धरेगृइ वा तसरेणूह वा रहरेणूइवा वालागेइ वा लिक्खाइ वा जूआइ वा" अनन्त व्यावहारिक परमाणुओं का संयोग से जो परिणाममात्रा होती है ऊसका नाम एक उच्छ्लक्ष्ण लक्षिणका है, आठ उच्छ्लक्ष्ण लक्ष्णिकाओं को एक श्लक्ष्ण लक्ष्णिका होती है. इसी तरह से उत्सेधाङ्गु ल तक कथन जानना चाहिये. ये सब प्रमाण विशेष है ये सब अपने से पहिले से आठ २ गुणित होते हैं और एक अनन्त २ पुद्गल परमाणुओं वाला होता है । आठ श्लक्ष्णश्लक्ष्णिकाओं का एक उर्ध्व रेणु होता है । उर्ध्वशब्द यहां उपलक्षणरूप है, इससे अधोगाकी रेणु और त्तिर्यग्गामी रेणु का भो ग्रहण हुआ है, इस तरह जो रेणु उर्ध्व, अधः एवं तिर्यग्गामी जाल के अन्तर्गत सूर्य किरणों से जिसका __ "वावहारिय परमाणूणं समुदयसमिइ समागमेण सा एगा उस्साहसाहिआइ वा सण्हिसण्हि आइ वा उद्धरेणूई वा तसरेण्इ वा रहरेणूई वा वालग्गेइइ वा लिखाइवा जूआइ वा" અનંત પરમાણુઓના સંયોગથી જે પરિણામમાત્રા થાય છે તેનું નામ ઉચ્છલફિણકા છે આ ઉછણલકિકાઓની એક ક્ષણ લણિકા હોય છે. આ પ્રમાણે ઉસેધાંગુલ સુધી કથન જાણવું જોઈએ. એ સર્વે પ્રમાણ વિશેષ છે, એ સર્વે પહેલા જેટલાં આવી ગયા છે તે બધાથી ગણિત થાય છે. અને દરેકે દરેક અનંત અનંત પુદ્ગલ પરમાણુ એવાલા હોય છે આઠ લક્ષણલક્ષિણકાઓને એક ઉધ્વરેણું હોય છે. ઉર્વ શબ્દ અહીં ઉપલક્ષણરૂપ છે. એનાથી અધોગામી રણ અને તિર્યંગામી રેણુનું પણ ગ્રહણ થયું છે. આ પ્રમાણે જે રેણું જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy