SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १६२ जम्बूद्वीपप्रज्ञप्तिसूत्रे कार्यं च पूर्वम्, अतएव पूर्वस्याङ्ग पूर्वाङ्गमिति विग्रहः, पूर्वाङ्ग चतुरशीतिलक्षगुणितं सत् पूर्व जायते, एवं चात्रान्वर्थत्वं सुव्यक्तमेवेति चेत्, आह - पूर्वशब्दस्यैव तावन्नास्त्यन्वर्थत्वं ततश्च तत्कारणस्यापि तदभावः सुस्पष्ट एवेति न कश्चिद्दोषः । यद्वा-द्विगुणं द्विगुणमित्येवच्छाया, अर्थस्तु 'द्विभेदं द्विभेदं" इति बोध्यः । ततश्चायमत्राशयः - यथा “पूर्वाङ्ग पूर्वम्" इति द्विभेदम् अनेन क्रमेणैव त्रुटिताङ्ग त्रुटितमित्यारभ्य शीर्षप्रहेलिकाङ्गं शीर्षप्रहेलिका इति पर्यन्तं भेदद्वयं बोध्यमिति । सम्प्रति प्रक्रान्तविषयम् उपसंहरन्नाह" एतावदिति" 'एताव' एतावत् समयादि शीर्षप्रहेलिका पर्यन्तं 'ताव' तावद् 'गणिए' गणितं - कालगणितं संख्यास्थानमिति यावत् । ' एताव ताव गणियस्स बिसए' एतावानेव तावद गणितस्य विषयः =आयुःस्थित्यादिकालः । एतावानायुः कालस्तु केषांचिद् रत्नप्रभानारकाणां भवनपतिव्यन्तराणां सुषम दुष्पमारक संभविनां नरतिरथां च बोध्यः । एतस्मात्परतोऽपि सर्वपचतुष्षल्यप्ररूपणा गम्यः संख्येयः कालोऽस्ति, परन्तु सोऽनहै और वह कार्य सापेक्ष होता है, यहां पूर्वाङ्ग रूप कारण का कार्य पूर्व है तभी तो जाकर पूर्वाङ्ग में - "पूर्वस्य अ" इस व्युत्पत्ति के अनुसार ऐसा विग्रह हुआ है पूर्वङ्ग को ८४ लाख से गुणा करने पर उससे पूर्व बनता है इस तरह से यहां अन्वर्थता स्पष्ट हो है फिर आपने इनमें अर्थ का अभाव कैसे प्रतिपादित किया है ? तो इस शंका का उत्तर ऐसा है कि जब पूर्व शब्द में ही अर्थत नहीं है तो फिर इनका जो कारण है उसमें अन्वर्थता का अभाव तो स्पष्ट ही हैं इस तरह से यहां कोई दोष नहीं है । यद्वा- " त्रिगुणं २” की संस्कृत छाया द्विगुण द्विगुण ऐसी हीं है इसका अर्थ दो दो भेद होता है तथा च पूर्वङ्ग पूर्व त्रुटिताङ्ग त्रुटित इस रूपसे शीर्ष प्रहेलिकाङ्ग शीर्षप्रहेलिका तक दो दो भेद होते गये हैं जो ऊपर में स्पष्ट किये जा चुके हैं । " एताव ताव गणिए, एतावताव गणियस्स विसए तेण परं ओमिए" इस प्रकार समय से लेकर शीर्षप्रहेलिका तक कालगणित है - संख्या का स्थान है और इतना ही गणित का विषय है - आयुस्थिति आदि रूप काल है इतना आयुःकाल कितनेक रत्नप्रभा के नारकोंका, भवनपति देवों का, व्य આ વ્યુત્પત્તિ મુજબ આ જાતના વિગ્રહ થયા છે. પૂર્વાંગને ૮૪ લાખથી ગુણિત કરવામાં આવે તે તેનાથી પૂર્વ બને છે. આ પ્રમાણે અહી” અન્વ ́તા સ્પષ્ટ જ છે. તેા પછી તમાએ આમાં અન્વતાના અભાવ છે. એવું પ્રતિપાદન કર્યુ છે' તે ચૈાગ્ય છે ? આ શંકાના જવાબ આ પ્રમાણે છે કે જયારે પૂર્વ શબ્દમાં જ અથતા નથી તેા પછી એનુ જે કારણ છે તેમાં અન્વતાના અભાવ તે ૨૫ષ્ટ છે. આ પ્રમાણે અહીં કાઈ દાષ જ નથી. यद्वा-"विगुणं २" नी संस्कृत छाया द्विगुण द्विगुण' खेवी ४ थे, मानो अर्थ ખમ્ભે ભેદ હોય છે. તથા ચ-પૂર્વાંગ પૂર્વી, ત્રુટિતાંગ ત્રુટિત આ રૂપથી શીષ પ્રહેલિકાંગ, શીષ પ્રહેલિકા સુધી બબ્બે ભેદા થયા છે. તે વિષે ઉપર સ્પષ્ટતા કરવામાં આવી છે. તા वतावगणिए, एतावतावगणियस्स विसर तेण परं ओवमिए " प्रमाणे सभयथी માંડી ને શીષ પ્રહેલિકા સુધી કાળ ગણિત છે, સંખ્યાનુ સ્થાન છે, અને એજ ગણિતને વિષય છે. આયુસ્થિતિ આદિપ કાળ છે. આટલેા આયુ કાળ કેટલાક રત્નપ્રભાના નારકોના જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy