SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू, १९ उत्तरार्द्धभरते ऋषभकूटपर्वतनिरूपणम् १४५ एतच्छाया-अथ केनार्थेन भदन्त ! एवमुच्यते ऋषभकूटपर्वतः २ ! गौतम । ऋषभकूट पर्वते क्षुद्रासु क्षुद्रिकासु वापीसु पुष्करिणीषु यावत् बिलपंक्तिषु बहूनि उत्पलानि पद्मानि यावत् सहस्रपत्राणि शतसहस्रपत्राणि ऋषभकूटवर्णाभानि । इति । एतद्वयाख्या-अथ केन अर्थेन-कारणेन भदन्त । एवमुच्यते ऋषभकूटपर्वतः २ इति ! भगवानाह हे गौतम ? ऋषभकूट पर्वते ऋषभकूटपर्वतोपरि मानासु क्षुद्रासु स्वल्पासु-क्षुद्रिकासु अतिस्वरसासु वापीषु-चतुष्कोणासु पुष्करिणीषु वर्तुलासु कमलयुक्तासु वा यावत् यावत्पदेन-दीर्घिकासु च गुञ्जालिकासु च सरस्सु च सरःपङ्क्तिकासु च सरः सरः पङ्क्तिकासु च इतिपदानि संग्राखाणि । तत्र दीर्घिकासु-सरलजलागममार्गयुक्तासु गुञ्जालिकासु वक्रजलागममार्गयुक्तासु सरस्सु जलाशयविशेषेषु, सरपंङ्क्तिकासुसरसां-तडागानां पङ्क्तिषु, सरः सरः पंक्तिकासु एकस्मात्सरसोऽन्यस्मिन्नन्यस्मादन्यस्मिन्नेव संचारकपाटकेनोदकं संचरति यासु तासु, तथा-बिलपङ्क्तिषु विलानि-बिल सदृशानि कूपरूपजलस्थानानि तेषां पंक्तयस्तासु च बहूनि उत्पलानि चन्द्रविकासीनि कमलानि पद्मानि सूर्यविकासीनि कमलानि यावत् यावत्पदेन कुमुदानि नलिनानि सुभगानि सौगन्धिकानि पुण्डरीकाणि महापुण्डरीकाणि शतपत्राणि इत्येषां वण्णाभाई" इस पाठ के पदों की स्पष्ट व्याख्या ईस प्रकार से है । हे आयुष्यमान गौतम ऋषभकूट पर्वत पर छोटी २ वापिकाएँ चार कोनेवाली बावडियां हैं बडेसुन्दर कमलों से युक्त अथवा गोल २ आकार की पुष्करिणियां हैं यावत् दीर्घिकाएँ हैं जिनमें जलके आनेका मार्ग सरल है ऐसी वापिकाएँ है गुञ्जालिकाएँ हैं जिनमें जलके आने का मार्ग सीधा नहीं है किन्तु बडा वक-टेढ़ा है ऐसी वापिकाएँ हैं । सरः-तालाव हैं । सरः पंक्तियां है। एवं बिल (छोटे छोटे बल स्थान) हैं उनमें पंक्तियां अनेक चन्द्र विकाशी कमल सूर्यविकाशी कमल कुमुद, नलिन सुभग, सौगन्धिक, पुण्डरीक शतपत्र और सहन पत्र कमल हैं इनको प्रभा ऋषभक्ट पर्वत की प्रभा जैसी है और इनका आकार ऋषभकूट पर्वत के आकार के जैसा है अतः इन उत्पलादिकों को ऋषभक्ट कह दिया गया हैं और इनके योग से इस पर्वत को ऋषभकूट कह दिया गया है । हस्सपत्ताई उसहकृडपएभाई उसहकूडवण्णाभाई" मा पाईन। पहानी २५ष्ट व्यायामा પ્રમાણે છે. હે ગૌતમ ઋષભકૂટ પર્વત પર નાની નાની વાર્ષિકાઓ-ચાર ખૂણું વાળી નાની નાની વાપિકા એ છે. કમલેથી સુશોભિત છે અથવા ગોળ ગોળ આકારની પુષ્કરિણીઓ છે. યાવત્ દીધિકાઓ છે. જેમાં જલ સરલ રીતે આવી શકે એવી વાપિકાઓ છે. ગુંજલિકાઓ છે જેમાં જલ પ્રવેશવાને માર્ગ સીધે નથી પરંતુ વક આડો ટઢ છે એવી વાર્ષિક છે. સરઃ તળાઓ છે. સરઃ પંકિતઓ છે તેમજ બિલ પંકિતઓ નાના નાના ખાબથી યા કુપ પંકિતઓ છે તેમાં અનેક ચન્દ્રવિકાશી કમળો, કુમુદ, નલિન, સુભગ સૌગાન્ધિક, પુંડરીક, મહાપુંડરીક, શતપત્ર અને સહસ્ત્રપત્ર કમલ છે, એમની પ્રભા નષભ કટ પર્વતની પ્રભા જેવી છે અને એમને આકાર ઋષભકૂટ પર્વતના આકાર જેવો છે, એથી આ ઉ૫લાદિકેને ઋષભકૂટ કહ્યો છે, અને એમના વેગથી આ પર્વતને અષભકૂટ કહ્યો છે, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy