SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. १८ वैताढ्याभिधाने कारणनिरूपणम् १३७ सहस्राणि चतुर्दशसहस्त्रयोजनानि 'चत्तारि य एक्कहत्तरे जोयणसए' चत्वारि च एकसप्तत्यधिकानियोजनशतानि - एकसप्तत्यधिकचतुश्शतयोजनानि 'छच्च एगूणवी - सभाए जोयणस्स किंचिविसेसूणे' षट् च एकोनविंशतिभागान् योजनस्य किञ्चिद्विशेपोनान् एकोनविंशतिभागविभक्तस्य योजनस्य किंचिद्विशेषन्यूनान् षड्भागान् 'आयामेणं पण्णत्ता' आयामेन - दैर्येण प्रज्ञप्ता, 'तीसे' तस्याः उत्तरार्द्ध भरतजीवायाः 'दाहिणेणं' दक्षिणेन - दक्षिणस्यां दिशि दक्षिणपार्श्वे इति भावः 'घणुपुट्टे' धनुष्पृष्ठम् - उत्तरार्ध - भरत क्षेत्रसम्बन्धि धनुष्पृष्ठाकारः क्षेत्रविशेषः 'चोदस्स जोयणसहस्साई' चतुर्दशयोजन - सहस्राणि चतुर्दशसहस्र योजनानि, 'पंच अट्ठावीसे जोयणसए' पञ्च अष्टाविंशानि योजन - शतानि-अष्टाविंशत्यधिकानि पञ्चशतयोजनानि 'एक्कारस य एगूणवीसइभाए जोयणस्स' एकादश एकोनविंशतिभागान योजनस्य एकोनविंशति - भागविभक्तस्य योजनस्य एकादश भागांश्च परिक्खेवेणं' परिक्षेपेण-परिधिना विज्ञेयमिति । अथोत्तरार्द्ध भरतस्य स्वरूपं प्रश्नोत्तराभ्यां वर्णयितुमाह - 'उत्तरद्ध भरहस्स णं भंते ! वासस्स केरिसए' उत्तरार्द्ध भरतस्य खलु भदन्त ! वर्षस्य कीदृशक :- स्वरूपपर्याय प्रादुर्भावः 'पण्णत्ते' प्रज्ञप्तः, भगवानुत्तरयति -- गोयमा ! बहुसमरमणि - ज्जे' हे गौतम ! बहुसमरमणीयः - अत्यन्त समतलोऽत एव रमणीयः- सुन्दरः भूमिएक योजन के १८ भागों में से कुछ कम ६ भाग प्रमाण है । "तीसे धणुपुट्ठे दाहिणेणं चोद्दस जोयणसहस्साई पंच अट्टावीसे जोयणसए एक्कारस य एगूणवीसभाए जोयणस्स परिक्खेवेणं" उस उत्तरार्ध भारत की जीवा का दक्षिण दिशा में दक्षिणपार्श्वमें धनुष्पृष्ठ-धनुष् पृष्ठाकार क्षेत्र विशेष १४५२८ योजन को और एक योजन के १८ भागों में से ११ भाग प्रमाण कहा गया है यह धनुष्पृष्ठ का परिक्षेप की अपेक्षा प्रमाण कथन है । “उत्तरड्ढ भरहस्स णं भंते ! वासस्स केरिसए आयारभाव पडोयारे पण्णत्ते" हे भदन्त ! "उत्तरार्ध भरतक्षेत्र का आकारभाव प्रत्यवतार - स्वरूप कैसा कहा गया है ? इसके उत्तर में प्रभु कहते हैं “गोयमा बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहा णामए आलिंग पुवखरेह वा जाव સ્પર્શે છે. આને આયામ ૧૪૪૭૧ ચેાજન જેટલે છે. અને એક ચૈાજનના ૧૯ ભાગેાभांथी ४६४ भई लाग प्रभाणु छे. "तीसे धणुपुट्ठे दाहिणेण चोहस्स जोयणसहस्साई पंच अट्ठावीसे जोयणसए एक्कारस य एगुणवीस भाए जोयणस्स परिकखेवेणं” ते ઉત્તરાધ ભરતની જીવાનું દક્ષિણ દિશામાં-દક્ષિણ પાર્શ્વ માં-ધનુષ્કૃષ્ઠ-ધનુષ-પૃષ્ઠકાર ક્ષેત્ર વિશેષ-૧૪૫૨૮ ચેાજન જેટલુ છે અને એક ચેાજનના ૧૯ ભાગમાંથી ૧૧ ભાગ પ્રમાણ કહેવાય છે. ધનુપૃષ્ઠના પરિક્ષેપની અપેક્ષાએ આ પ્રમાણ કથન છે. 'उत्तरडूढ भरहरूस णं भंते ? वासस्स केरिसए आयारभाव पडोयारे पण्णत्ते" हे ભદન્ત ! ઉત્તરાધ ભરત ક્ષેત્રનેા આકારભાવ પ્રત્યવતાર (સ્વરૂપ) કેવા છે ? આના જવાબમાં अलु आहे छे, “गोयमा बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहा णामए आलिंगपुक्खरेइ ૧૮ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy