SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२८ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'विसरिसणामया देवा' विसदृशनामकौ देयौ स्तः। तौ च क्रमेण दर्शयति-'कयमालए चेय' कृतमालकः १ चैव 'नट्टमालए चेव' नृत्तमालकः चैव इति । तमिस्त्रगुहाकूटस्य कृतमालः, खण्डप्रपातगुहाकूटस्य नृत्तमालः इति क्रमेण द्वौ देवौ बोध्यौ । 'सेसाणं' शेषाणां-पूर्वोक्तभिन्नानां 'छण्हं' षण्णां कूटानां 'सरिसणामया' सदृशनामकाः कूटनामसदृशनामकाः देवा भवन्ति । अत्रार्थे गाथामाह- 'जण्णामया' इत्यादि । इति स्पष्टयति-'जण्णामयाय कूडा तन्नामा खलु' यन्नामकानि कूटानि तन्नामकाः खलु ते =कूटाधिष्ठातारो देवाः । ‘होति' भवन्ति-सन्ति इति ते देवाः कीदृशाः ? इति जिज्ञासायामाह-'पलिीवमट्टिईया' पल्योपमस्थितिकाः-इत्यादि पत्तेयं' मत्येकम् एकैकस्य कूटस्य 'पत्तेय' प्रत्येकम् एकैको देव एव सर्वकूटदेवाः पल्योपमस्थितिकाः 'हवंति सन्तीति । अनेनाष्टानां कूटानां स्वामिन उक्ताः, सिद्धायतनकूटे तु सिद्धायतनस्यैव मुख्यत्वेन स्वामिनीऽकथनमिति बोध्यम् ।। _अथ खण्डप्रपातगुहाकूटाद्यधिपतीनां राजधान्यः क सन्तीति पृच्छति-हे भदन्त ! खण्डप्रपातगुहाकूटाधधिपतीनां तेषां कृतमालकादिदेवानां 'रायहाणीओ' खण्डप्रपातगुहाकूट के देव विसदृशनाम वाले है इनके नाम क्रमश; कृतमालक और नृत्तमालक है। बाकी के ६ कूटों के देवकूटों के जैसे नाम है वैसे ही नामवाले हैं । यही बात "जण्णामयाय कूडा तन्नामा खलु हवंति ते देवा पलिओवमट्ठिइया हवंति पत्तेयं २" इस गाथा द्वारा प्रकट की गई है इन देवों की एक २ पल्योपम को स्थिति होती है इस तरह एक एक कूट का एक एक देव होता है और वह अपने २ कूट का स्वामी होता है परन्तु सिद्धायतनकूटमें जो सिद्धायतन देव है वहो वहां का मुख्य रूप से स्वामी है ऐसा नहीं है ऐसा जानना चाहिये । इन खण्डप्रपातगुहाकूट आदि के अधिपतियों की राजधानियां कहां पर है, इस बात को जानने की इच्छा से गोतमस्वामी प्रभु से ऐसा पूछते हैंતમિસ્ત્ર ગુફાકૂટ અને ખડ પ્રપાત ગુફા ફૂટના–દેવ વિસદશ નામવાળા છે. એમના નામે કમશઃ કૃતમાલક અને નૃત્તમાલક છે. શેષ ૬ ફૂટની નામ જેવા જ નામવાળા છે એજ पात "जण्णामया य कूडा तन्नामा खलु हबंति ते देवा पलिओमठिया हवंति पत्तेय २" “આ ગાથા વડે પ્રકટ કરવામાં આવી છે. એ દેવોની એક એક પલ્યોપમ જેટલી સ્થિતિ છે. આ પ્રમાણે એક એક દેવ હોય છે અને તે પિત પિતાના કુટનો સ્વામી હોય છે. પરંતુ સિદ્વાયતન ફૂટમાં જે સિદ્ધાપતન દેવ છે તેજ ત્યાને મુખ્ય રૂપથી સ્વામી હેય એવું નથી આ એક વિશેષ વાત ધ્યાનમાં રાખવી જોઈએ એ ખંડપ્રપાત ગુફાકૂટ વગેરેના અધિપતિઓની રાજધાનીઓ કયાં આવેલી છે? એ पातने पानी ४२४ाथी गौतम प्रभुने सेवा शत पूछे छे । “रायहाणीओ" लत] જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy