SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू० १६ दक्षिणाईभरतकूटनिरूपणम् १२५ भरतस्य देवस्य दक्षिणार्द्धा नाम राजधानी प्रज्ञप्ता ? भगवानाह-'गोयमा! मंदरस्स पव्ययस्स दक्खिणेण' हे गौतम ! मन्दरस्य -मेरोः पर्वतस्य दक्षिणेन-दक्षिणस्यां दिशि 'तिरियमसंखेज्जे दोवसमुद्दे' तिर्यगसंख्येयद्वीपसमुद्रान् तिर्यक स्थितान् असंख्येयान् द्वीपान् समुद्रांश्च 'वोईवइत्ता' व्यतिवृज्य-व्यतिक्रम्य उल्लङ्घय ‘अण्णंमि' अन्यस्मिन्अस्मदाद्याश्रयीभूतजम्बूद्वीपाद्भिन्ने 'जंबुद्दीवे दीवे दक्खिणेणं' जम्बूद्वीपे द्वीपे दक्षिणेन दक्षिणस्यां दिशि 'बारस जोयणसहस्साई' द्वादश योजन सहस्राणि - द्वादशसहस्रयोननानि 'ओगाहित्ता' अवगाह्य -प्रविश्य 'एत्थ णं-दाहिणइभरहस्स देवस्स दाहिणड्ढा णामं रायहाणी भाणियव्या' अत्र खलु दक्षिणार्द्धभरतस्य देवस्य दक्षिणार्ड्स नाम राजधानो भणितव्या-वक्तव्या 'जहा विजयस्स देवस्स' यथा विजयस्य देवस्य । 'ए' एवम्-दक्षिणार्द्धभरतकूटवत् 'सव्वकूडा नेयव्या' सर्वकूटानि नेतव्यानि ज्ञातव्यनि. किम्पर्यन्तानि ? इत्याह-'जाव-वेसमणकूडे' यावत् वैश्रवणकूटपर्यन्तानि सर्वाणि राजधानी विषयक प्रश्न - " कहिणं भंते ! दाहिणड्ढभरहस्स देवस्स दाहिणड्ढा णामं रायहाणी पण्णत्ता' गौतम ने प्रभु से ऐसा पूछा है हे भदन्त! दक्षिणार्धभरतदेव की दक्षिणार्धा नामकी राजधानी कहां पर कहो गई है ? इसके उत्तर में प्रभु कहते हैं “गोयमा! मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीईवइत्ता अण्णंमि जंबुद्दीवे दीवे दक्वि णेणं बारस जोयणसहस्साई ओगाहित्ता एत्थणं दाहिण इढमरहस्स देवस्स दाहिणइढा णामं रायहाणी भाणियव्वा' हे गौतम! सुमेरु पर्वत को दक्षिणदिशा में तिर्यक् असंख्यात द्वीप समुद्रों को पार करके अन्य जम्बूद्वीप नाम के द्वीप में दक्षिण दिशा में १२ हजार योजन नीचे आगे जाने पर दक्षिणार्ध भरत देव की दक्षिणाधी नाम की राजधानी वक्तव्य है 'जहा विजयस्स देवस्स' जैसे विजयदेव को राजधानी वक्तव्य हुई हैं. "एव सव्य कूडा णेयव्या जाव वेसमणकूडे परोप्पर पुरथिमपच्चत्थिमेणं " इसी तरह से वैश्रवण शसयाना विषय प्रश्न:-कहि णं भते दाहिणड्ढ भरहस्स देवस्स दाहिणडूढाणामं रायहाणी पंण्णत्ता" गौतमे प्रभुने प्रश्न : महन्त ! क्षिा सरत हेवनी दक्षिणार्धा नाम २०४धानी या स्थणे भावी छ ? सेना वासभा प्रभु ४९ छे. गोयमात मंदरस्स पच्च यत्स दक्षिणेणं तिरियमसखेज्जेदीवसमुद्दे विईवइत्ता अण्णमि जबुद्दीवे दीवे दक्खिणेणं बारस जोयणसहस्सा ओगाहित्ता एत्थणं दाहिणद्ध भरहस्स देवस्स दाहिणइढा णाम रायहाणी भाणियच्या “हे गौतम! सुभे३ ५ तनी क्षि (vi तिय असण्यातही५સમુદ્રોને પારકરીને અન્ય જ બુદ્વીપનામક દ્વીપમાં દક્ષિણ દિશામાં ૧૨ હજાર યોજન નીચે भासण पाथी क्षिu मरत हेपनी क्षिी नामनी यानी सावली छ. 'जहा विजयस्स देवस्स' वियवनी शरधानी विषेरे प्रमाणे हवामां मान्यूछे. "एवं - सत्यकूडा णेयव्वा जाय वेसमणक्डे परोप्परं पुरथिमपञ्चत्थिमेण" ते प्रमाणे ४ वैश्रवाः જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy