SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १०२ जम्बूद्वीपप्रज्ञप्तिसूत्रे न्दुरुष्कतुरुष्क धूपदह्यमानसुरभिमघमघायमानगन्धोद्धूताभिरामाणि कालागुरुः- कृष्णागुरुः प्रवरः - प्रशस्ततरो यः गन्धद्रव्यविशेषः, तुरुष्कः - यावनो धूपः 'लोहवान्' इति भाषा प्रसिद्धः, , धूपः - दशाङ्गधूपच, एतेषां दह्यमानानां येः सुरभिः - मनोज्ञः मघमधायमानः - प्रसरनू गन्धः- स एव उद्भूतः वायुना प्रसृतस्तेन, अभिरामाणि - रमणीयानि तथा-युगन्धवरगन्धितानि - सुगन्धेषु - शोभनगन्धेषु यो वरः उत्तमो गन्धः स सञ्जातोऽत्रेति तथा उत्तमगन्धयुक्तानि अत एव गन्धवर्तिभूतानि - गन्धगुटिकासदृशानि तथा अप्सरोगणसकीर्णानि - अप्सरोगणानां सङ्केन समुदायेन कीर्णानि व्याप्तानि तथा दिव्यत्रुटित शब्दसम्प्रनादितानि - दिव्यानां त्रुटितानां - वाद्यानां यः शब्दस्तेन सम्प्रनादितानि - शब्दयुक्तानि सर्वरत्नमयानि - सर्वात्मनी रत्नमयानि अच्छादिप्रतिरूपपर्यन्तपदव्याख्या पूर्ववत् । 'तत्थ णं सक्कस्स देविंदस्स देवरण्णो सोमजमवरुणवेसमणकाइया बहवे - आभिओगा देवा परिवसंति' तत्र तेषु पूर्वोक्तेषु भवनेषु खलु शक्रस्य देवेन्द्रस्य देवराजस्य सोमवरुणवैश्रवणकायिका बहव आभियोग्याः - किङ्कराः देवाः परिवसन्तीति प्रशस्ततर कुन्दरुष्कगन्धद्रव्य विशेष की लोमान की और दशाङ्गधूप की मनोज्ञ गन्ध-वास से जो कि वायु के द्वारा इधर उधर फैलाई गई है ये भवन बहुत ही अधिक रमणीय बने हुए है तथा शोभनगन्ध वाले द्रव्यों की गन्ध से भी उत्तम गन्ध की महक इनमें सदा भरी रहती है अत एव ये ऐसे ज्ञात होते है कि मानो ये गंध की गुटिका रूप ही है । इन भवनो में सदा अप्सराओं का समुदाय इधर से उधर फिरता रहता है । यहां पर दिव्य वाजों का नाद होता रहता है अतएव उससे ये सदा वाचालित से बने रहते है । ये सर्वात्मना रत्नमय है तथा अच्छ से लेकर प्रतिरूप तक के जितने भी विशेषण पद है - उनसे ये युक्त है इन अच्छ आदि पदों की व्याख्या पहले यथास्थान की जा चुकी है इन पूर्वोक्त भवनों में देवेन्द्र देवराज शक के सोम, यम, वरुण और वैश्रवण जाति के अनेक किंकर भूत देव रहते है । ये देव विपुल भवन एवं परिवारादिरूप समृद्धि ગુરુની,પ્રશતતર કુન્દરુષ્કગન્ધ દ્રષ્ય વિશેષની, લેાખાનની અને દશાંગધૂપની મને જ્ઞગન્ધ અહીંના ભવનેામાં સર્વત્ર વ્યાપ્ત છે તેથી એ ભવના ખૂબજ રમણીય થઈ ગયા છે. તેમજ શેાભન ગન્ધવાળા દ્રવ્યેાની ગન્ધ કરતાં પણ ઉત્તમ ગન્ધની મહેકથી સદા એ ભવના મહે કતા રહે છે. એથી એ એવા લાગે છે કે માના એ ગધની ગુટિકા રૂપજ છે. એ ભવનેમાં મસરાએ!ના સમુદાયા આમથી તેમ હરતા-ફરતાજ રહે છે. અહીં દિવ્ય વાજાઓને નાદ થતા રહે છે. એથી એ મુખરિત રહે છે. એ સર્વાત્મના રત્નમય છે તેમજ અચ્છથી માંડીને પ્રતિરૂપ સુધીના જેટલા વિશેષણ પદે તેમનાથી એ યુક્ત છે. આ અચ્છ વગેરે પાની વ્યાખ્યા પહેલા યથાસ્થાન કરવામાં આવી છે. આ પૂર્વોક્ત ભવનમાં દેવેન્દ્ર દેવરાજ શશ્નના સેામ, યમ, વરુણ અને વૈશ્રવણ જાતિના અનેક કિંકર ભૂત દેવા રહે છે. એ દેવે વિપુલ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy