SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ७८ . चन्द्रप्रक्षप्तिसूत्रे शोत्तराणि योजनशतानि दशोत्तरपञ्चशतसंख्यकयोजनानि (५१०) 'विकंपइत्ता' विकम्प्य 'चारं चरई' चारं चरति । कथमेतद् जायते इति प्रकारः प्रथमषण्मासव्याख्यायां प्रदर्शित इति ततोऽवसेयः । 'तया णं' तदा खलु 'उत्तमकट्टपत्ते' उत्तमकाष्ठाप्राप्तः परमप्रकर्षयुक्तः 'उकोसए' उत्कर्षकः सर्वोत्कृष्टः 'अट्ठारसमुहुत्ते दिवसे भवइ' अष्टादशमुहूत्तों दिवसो भवति, तथा 'जहणिया' जघन्यिका सर्वलध्वी 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्ता रात्रिर्भवतीति । उपसंहारमाह - ‘एस गं' इत्यादि 'एस णं' एतत् खलु 'दोच्चे छम्मासे' द्वितीयं षण्मासम् । 'एस णं' एतत् खलु 'दोच्चस्स छम्मासस्स' द्वितीयस्स षण्मासस्य 'पज्जवसाणे' पर्यवसानम्-अन्तिममहोरात्रम् । 'एस गं' एष खलु 'आइच्चे संवच्छरे' आदित्यः संवत्सरः । 'एस णं' एतत् खलु 'आइच्चस्स संवच्छरस्स' आदित्यस्य संवत्सरस्य 'पज्जवसाणे' पर्यवसानं--पर्यन्तमहोरात्रम् ॥सू० १२॥ प्रथमस्य मूलमाभृतस्य षष्ठं प्रामृतपाभृतं समाप्तम् ॥१-६॥ । अथ प्रथमस्य प्राभृतस्य सप्तमं प्राभृतमामृतम् । गतं षष्ठं प्राभृतप्राभृतम् , अथ सप्तममारभ्यते, अस्य चायमभिसम्बन्धः-पूर्व द्वारगाथायां 'मंडलाणं य संठाणं' मण्डलानां च संस्थानम् , इत्युक्तं तदेवात्र प्रदर्शयिष्यते, इति सम्बन्धेनायातस्यास्येदमादिसूत्रम्-'ता कहं ते मंडलसंठिई' इत्यादि । मूलम् - ता कहं ते मंडलसंठिई आहितेति वदेज्जा ? । तत्थ खलु इमाओ अट्ठ पडिवत्तीओ पण्णत्ताओ तं जहा-तत्थेगे एवमाहंसु-ता समचउरंससंठाणसंठिया मंडलसठिई आहितेति वदेज्जा, एगे एवमाहंसु ।१। एगे पुण एवमाहंसु ता विसमचउरंससंठाणसंठिया मंडलसंठिई आहितेति वदेज्जा, एगे एवमाहंसु ।२। एगे पुण एवमाइंसुता समचउक्कोणसंठिया मंडलसंठिई आहितेति वदेज्जा, एगे एवमाहंसु ।३। एगे पुण एवमासु ता विसमचउक्कोणसंठिया मंडलसंठिई आहितेति वदेज्ना, एगे एवमाहंसु ।४। एगे पुण एवमाहंसु-ता समचक्कवालसंठिया मंडलसंठिई आहितेति वदेज्जा एगे एवमाहंसु ।५। एगे पुण एवमाहंसु ता-विसमचक्कवालसंठिया मंडलसंठिई आहितेति वदेज्जा, एगे एकमाइंसु ।६ एगे पुण एवमाहंसु-ता चक्कद्धचक्कवालसंठिया मंडलसंठिई आहितेति बदेज्जा, एगे एवमाहंसु ।७। एगे पुण एवमाहंमु-ता छत्तागारसंठिया मडलसंठिई आहितेति वदेज्जा, एगे एवमाहंसु ।८। तत्थ जे ते एवमासु-ता छत्तागारसंठिया मंडलसंठिई आहि तेति वदेज्जा एएणं गएणं णायव्वं,णो चेव णं इयरेहिं ।।सू० १३॥ पढमस्स पाहुडस्स सत्तमं पाहुडं समत्तं । १-७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy