SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०१-४ सू०८ द्वयोः सूयर्योः परस्परमन्तरं भभ्यते ५३ 'अण्णमण्णस्स' अन्योन्यस्य 'अंतर कटु' अन्तरं कृत्वा 'सूरिया' सूर्यो 'चारं चरंति' चारं चरतः । 'एगे एवमाहंसु' एक-एवमाहुः । इति पञ्चमीप्रतिपत्तिः ५॥ अथ षष्ठीमाह-'एगे पुणएकमाइंसु' एके पुनरेवमाहुः-एके केचन षष्ठाः पुनः परमतवादिन एवं वक्ष्यमाण प्रकारेण आहुः कथयन्ति-'ता' तावत् 'तिण्णि दीवे तिणि समुद्दे' त्रीन् द्वीपान् त्रोन् समुद्रान् 'अण्णमण्णस्स' अन्योन्यस्य 'अंतरं कटु' अन्तरं व्यवधानं कृत्वा 'सूरिया' सूर्यो 'चारं चरंति' चारं चरतः । 'एगे एवमाहंस' एके एवमाहुः षष्ठ समाः परमतवादिनः पूर्वोक्त प्रकारेण प्रति पादयन्ति । इति षष्ठी प्रतिपत्तिः ६।। एते पूर्वोक्ता अन्यतैर्थिका यथावस्थितवस्तुतत्त्वज्ञानाभावात् मिथ्यावादिनः सन्ति । अथ भगवान् पूर्वपूर्वतीर्थकरान् आश्रित्यबहुवचनेन स्वमतं प्रकटयति-'वयंपुण' इत्यादि । 'वयं पुण'वयं पुनः अद्यावधि अस्मत्पर्यन्त येऽनन्तस्तीर्थकरा पूर्व जाताः वर्तमाने च पूर्व वर्तमाने च पूर्वा महाविदेहक्षेत्रेसन्तिस्तानपेक्ष्य वयं सर्वे इतिभावः ‘एवं' एव वक्ष्यमाणप्रकारेण 'वयामो वदामः कथयामः प्ररूपयामइत्यर्थः । तदेवदर्शयति-'ता' इत्यादि । 'ता' तावत् द्धावपिसूया सर्वाभ्यन्तरमण्डलान्निष्कामन्तौ प्रतिमण्डलं 'पंच पंच जोयणाई' पञ्च पञ्च योजनानि तदुपरि 'पणतीसं च एगाट्ठिभागे जोयणस्स' पञ्चविंशज एकषष्टिभागान् योजनस्य, एकस्य योजनस्य पञ्चत्रिंशत्संख्यकान् भागान् ‘एगमेगेमडले' एकैकस्मिन् मण्डले प्रत्येकस्मिन् मण्डले 'अण्णमण्णस्स' अन्योन्यस्य परस्परस्य भारतः सूर्यः ऐरवतस्य, ऐरवत सूर्यो भारतस्य पूर्वपर्वमण्डलगतान्तरापेक्षयाऽग्रेड 'अंतरं' अन्तरं अन्तरपरिमाणं 'अभिवुड्ढेमाणा वा' अभिवर्धयन्तौ वा, 'या' अथवा निवुइढेमाण' निर्वर्धयन्तौ हापयन्तौ सर्वबाह्यमण्डलादभ्यन्तरं प्रविशन्तौ प्रतिमण्डलं पूर्वोक्त प्रमाण न्यूनं कुर्वन्तौ 'सूरिया' द्वावपि सूयौ 'चारं चरंति' चारं चरतः परिभ्रमतः इत्युत्तरम् । कथमेतावत्प्रमाणं प्रतिमण्डलमन्तरं लभ्यते ? इति चेदुच्यते-इह एकः सूर्यः सर्वाभ्यन्तरमण्डलगतान् अष्टचत्वारिंशद् एकषष्टि भागान् योजनस्य तथा-अपरे च द्वे योजने स्पृष्ट्वा सर्वाभ्यन्तरादनन्तरं यदने तनं द्वितीयं मण्डलं, तस्मिन् द्वितीये मण्डले चारं चरति, एवं द्वितीयोऽपि सूर्यः पूर्वोक्त प्रमाणमेव क्षेत्रं स्पृष्ट्वा सर्वाभ्यन्तरादनन्तरे द्वितीयेमण्डले चारं चरति, एवं द्वे योजने अष्टचत्वारिंशच्च एकषष्टिभागा योजनस्येति द्वयोः सूर्ययोः संमेलने जाताः पञ्चयोजनानि पञ्चत्रिशच्च एक षष्टिभागा योजनस्य तथा चाङ्कस्थापना | २-३८ । संमेलने जाता ४-८६ चतुरग्रेतना । षटशीति ।२-४८ संख्याचैकषष्ट्या ६१ विभाज्यते तदालब्धमेकम् १ तच्च चतुः संख्यायां योजने जाताः पञ्च, ३५ शेषाः पञ्चत्रिंशत् तत आगतं पूर्वोक्त प्रमाणं- पञ्चयोजनानि पञ्चत्रिंशच्चैकषष्टिभागाः ५
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy