SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टोका प्रा.२०.सू.१ चन्द्रसूर्याणामनुभावनिरूपणम् ६९६० मसरियाणं' इत्यादि, 'ता' तावत् 'चंदिमसरियाणं' चन्द्रसूर्याः खलु न पूर्वोक्तस्वरूपाः किन्तु ते , 'जीवा' जीवाजीवरूपाः सन्ति किन्तु 'णो अजीबा' अजीव रूपा न । एवं ते घनाः सन्ति किन्तु शुषिरा न, बादरबोन्दिधराः सन्ति न तु कलेवर मात्रा, अस्ति तेषाम् उत्थानं कर्म, वलं, वीर्य, पुरुषकारः पराक्रमश्च, तेन ते विद्युतम् , अशनिम्, स्तनितं चापि प्रवत्तेयन्ति । उपसंहारमाह-'एगे' इत्यादि 'एगे' एके इमे द्वितीयप्रतिपत्तिवादिनः एवं पूर्वोक्तप्रकारेण कथयन्तीति द्वितीया प्रतिपत्तिः ।२। एते द्वे अपि प्रतिपत्तीमिथ्यात्वरूपे, अतो भगवान् स्वमतं प्रदर्शयति-'वयं पुण' इत्यादि 'वयं पुण' वयं तु 'एवं' एवं वक्ष्यमाणप्रकारेण 'वयामो' वदामः कथयामः तदेवाह-'ता चंदिमसूरियाणं' इत्यादि 'ता' तावत् 'चंदिमसूरियाणं' चन्द्रसूर्याः खलु 'देवा' देवा देवरूपाः. सन्ति न तु सामान्यतो जीवमात्राः, ते पुनर्देवाः कीदृशाः ? इत्याह-'महिड्ढिया' इत्यादि, 'महिडूढिया' महर्द्धिका विमानादिऋद्धिमन्तः 'महज्जुइया' महाद्युतिकाः शरीराभरणधुतिमन्तः 'महाबला' महाबलाः शरीरबलसंपन्नाः 'महाजसा' महायशसः-महाख्यातिमन्तः 'महासोक्खा' ? महासौख्याः देव्यादि परिवारवत्त्वात् महासुखसंपन्नाः, 'महाणुभावा' विशिष्टवैक्रियकरणाद्यचिन्त्यशक्तिमत्त्वान्महाप्रभावशालिनः 'वरवत्थधरा वरवस्त्रधराः विशिष्ट वर्णोपेत सुकुमालवस्त्रधारिणः 'वरमल्लधरा' वरमाल्यधराः श्रेष्ठमालाधारिणः 'वराभरणधरा' वराभरणधराः श्रेष्ठकटकके-.. यूरादिभूषणधारिणः 'अव्वुच्छित्तिनयट्टयाए' अब्युच्छित्तिनयार्थतया द्रव्यार्थिकनयमतेन 'अण्णे चयंति' अन्ये पूर्वोत्पन्नाः स्वायुर्भवस्थितिक्षये च्यवन्ते, ततस्तत्र 'अण्णे' अन्ये तादृश देवायुबन्ध-. कास्तत्र जघन्यतोऽन्तर्मुहूर्तकालेन उत्कृष्टतः षण्मासकालव्यवधानेन 'उववज्जति' उत्पद्यन्ते ॥२०१॥ पूर्व चन्द्रसूर्याणामनुभावः प्रोक्तः, साम्प्रतं चन्द्रसूर्यप्रसङ्गाद राहु वक्तव्यतामाह-'ता कहं ते राहुकम्मे' इत्यादि । मूलम्-ता कहं ते राहुकम्मे. आहिए ? तिवएज्जा, तत्थ खलु इमाओ दो. पडिवत्तीओ पण्णत्ताओ तं जहा-तत्थेगे एवमाहंमु-अस्थिणं से राहुदेवे जेणं चंदं वा सूरं . वा गिण्हइ, एगे एवमाहंसु ।१। एगे पुण एवमाइंसु-नत्थि णं से राहुदेवे जे ण चंदं वा सूरं वा गिण्हइ ।२। तत्थ जे ते एवमाइंसु ता अस्थिणं से राहुदेवे जे णं चंदं वा सूरं. वा गिण्हइ ते एवमाहं-ता राहणं देवे चंद वा बरं वा गेण्हमाणे बुद्धतेणं गिण्हिता. बुद्धं तेणं मुयइ २, मुद्धतेणं गिण्हित्ता बुद्धंतेणं मुयइ ३, मुद्धं तेणं गिण्हित्ता मुद्धतेणं मुयइ ४, वामभुयंतेणं गिण्हिता वामभुयंतेणं मुयइ ५, वामभुयंतेणं गिण्हिता. दाहिणभुयंतेणं मुयइ ६, दाहिणभुयंतेणं. गिण्हित्ता' वामभुयंतेणं मुयइ ७, दाहिणभुयंतेणं गिण्हिता दाहिणभुयंतेणं मुयइ ८, ।१॥ तत्थ जे ते एवमाइंसु-:
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy