SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका० प्रा०१९ सू २ मनुष्यक्षेत्रस्थित चन्द्रादिदेवानां उत्पत्तिक्षेत्रम् ६८१ इंदट्ठाणे णं केवइएणं कालेणं विरहिए पण्णत्ते ? ता जहण्णेण इक्कं समयं उक्कोसेणं छम्मासे ॥ ता बहियाण मणु-सखेत्ते जे चंदिमसूरियगहगणणक्खत्ततारारूवा ते णं देवा कि उड्ढोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारहिइया गइरइया गइसमावण्णगा । ता ते णं देवा णो उड्ढोववण्णगा नो कप्पोववण्णगा, विमाणोववण्णगा, णो चारोववण्णगा चारहिइया नो गइरइया, नो गइसमावण्णगा पक्किगसंठाणसंठिएहिं जोयणसयसाहस्सिएहिं तावक्खेत्तेहि, सयसाहस्सिएहिं बाहिरियाहिं वेउव्वियाहिं परिसाहिं महयाहयनगीय वाइ। जाव रवेणं दिव्वाई भोगभोगाइं भुंजमाणा विहरंति मुहलेस्सा मंदलेस्सा मंदायलेस्स चित्तंतरलेस्सा अण्णोण्णसमोगाढाहिं लेस्साहिं कूडाइव ठाणाट्ठिया ते पएसे सव्वों समंता ओभासें ति उज्जोवे ति तवेंति पभासे ति । ता तेसिणं देवाणं जाहे इंदे च यइसे कहमियाणि पकरें ति । ता चत्तारि पंच सामाणियदेवा तं ठाणं उवसंपज्जित्ताणं विहरंति जाव अण्णे इत्थ इंदे उववण्णे भवइ । ता इंदट्ठाणे णं केवइएणं कालेणं विरहिए पण्णत्ते ता जहण्णेणं एक्कं समयं उक्कोसेणं छम्मासे ॥ सू० २ ॥ छाया—अतर्मनुष्यक्षेत्रे ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाः ते खलु देवाः किम्ऊोपपन्नकाः ? कल्पोपपन्नकाः ? विमानोपपन्नकाः ? चारोपपन्नकाः ? चारस्थितिका ? गतिरतिकाः १ गतिसमापन्नकाः ? तावत् ते खलु देवा नो ऊोपपन्नकाः, नो कल्पो. पपन्नकाः, विमानोपपन्नकाः, चारोपपन्नकाः नो चारस्थितिकाः, गतिरतिकाः, गतिसमापन्नकाः ऊर्ध्वमुखकदम्बकपुष्पसंस्थानसंस्थितैः योजनसाहनिकैः तापक्षेत्रः, साहस्रिकाभिर्वाह्याभिश्च वैकुर्विकाभिः पर्षद्भिः महताहतनाटयगोतवादित्रतन्त्रोतलताल त्रुटितघनमृदा पटुप्रवादितरवेण महता उत्कृष्टि सिंहनाद-बोलकलकलरवेण अच्छे पर्वतराजं प्रदक्षिणावर्त मण्डलचारं मेरु मणुपर्यटन्ति । तावत् तेषां खलु देवानां यदा इन्द्रप्रच्यवते अथ कथमिदानी प्रकुर्वन्ति ? तावत् चत्वारः पञ्च सामानिकदेवाः तत् स्थानमुपसंपद्य खलु विहरंति यावत् अन्योऽत्र इन्द्र उपपन्नो भवति । तावत् इन्द्रस्थानं खलु कियता कालेन विरहितं प्रक्षप्तम् १ तावत् जधन्येन एकं समयम् उत्कर्षेण षण्मासान् ॥ तावत् बहिः खलु मनुष्य क्षेत्रे ये चन्द्रसूर्यग्रहगणनक्षत्रता।रूपाः ते खलु देवाः किम्-उर्वोपपन्नकाः ? कल्पोपपन्नकाः, विमानोपपन्नकाः ? चारस्थितिको ? गतिरतिकाः १ गतिसमापन्नगाः १ तावत् ते खलु देवाः नो ऊोपपन्नकाः नो कल्पोपपन्नकाः, विमानोपपन्नकाः, नो चारोपपन्नकाः चारस्थितिकाः, नो गतिरतिकाः, नो गतिसमापन्नकाः, पक्वेष्टिका संस्थानसंस्थितैः योजनशतसाहस्रिकैः तापक्षेत्रैः शतसाहस्रिकाभिर्बाह्यवैकुर्विकाभि पर्षद्भिः महताहतनाट्यगीतवादित्र यावद् रवेण दिव्यान् भोगभोगान् भुजाना विहरन्ति, सुखलेश्याः, मन्दले श्याः, मन्दातपलेश्याः, चित्रान्तरलेश्याः अन्योन्य समवगाढाभिर्लेश्याभिः कूटा इव
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy