SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४८ चन्द्रप्राप्तिसूत्रे भारतः सूर्यः 'परस्स चेव' परस्यैव ऐरवतसूर्यस्यैव द्वारा 'चिण्णाई' चीर्णानि 'पडिचरइ' प्रतिचरति । एकस्मिन् भागे द्विनवतिरेकस्मिन् भागे च एकनवतिरित्यत्रापि भावनीयम् । इत्थं च भारतः सूर्यो दक्षिणपौरस्त्ये भागे द्विनवतिसंख्यकानि, उत्तरपाश्चात्ये भागे च एकनवति संख्यकानि स्वयं चीर्णानि प्रतिचरति, उत्तरपौरस्त्ये भागे द्विनवतिसंख्यकानि दक्षिणपाश्चात्ये भागे च एकनवतिसंख्यकानि परचीर्णानि ऐरवतसूर्यचीर्णानि प्रतिचरतीतिभावः । साम्प्रतमैरवतसूर्यविषयं प्रतिपादयति-तत्थ' तत्र जम्बूद्वीपमध्ये 'अयं' अयं प्रत्यक्षतउपलभ्यमानः जम्बूद्वीपसम्बन्धी एरवए सूरिए' ऐरवतक्षेत्रप्रकाशकारित्वात् ऐरवतः सूर्यः 'जंबुद्दीवस्स दीवस्स' जम्बूद्वीपस्य द्वीपस्य पाइणपडीणाययाए प्राचीप्रतीच्यायतया पूर्वपश्चिमदीर्धया 'उदीणदाहिणाययाए' उदीचीदक्षिणायतया उत्तरदक्षिणदीर्घया 'जीवाए' जीवया 'मंडलं' मण्डलं चतुर्भिवर्भिक्तं तत्तन्मण्डलं 'चउबीसएणं सएणं' चतुर्विंशकेन शतेन चतुर्विशत्यधिकैकशतेन 'छेत्ता' छित्त्वा 'उत्तरपच्चथिमिल्लंसि' उत्तरपाश्चात्ये भागे 'चउ. भाग मंडलंसि' चतुर्भागमण्डले मण्डलस्य चतुर्थे भागे 'बाणउई-द्विनवति द्विनवतिसंख्य कानि 'सूरियमयाई' सूर्यमतानि-ऐरवतसूर्येणैवमतानि मतीकृतानि 'जाई' यानि 'सूरिए' सूयः ऐरवतसूर्यः 'अण्पणा चेव' आत्मनैव स्वयं 'चिण्णाई' चीर्णानि 'पडिचरई' प्रतिचरति, तथा 'दाहिणपुरस्थिमिल्लसि' दक्षिणपौरस्त्ये भागे 'चउब्भागमंडलंसि' चतुर्भागमण्डले मण्डलचतुर्थभागे एकाणउई' एकनवति एकनवतिसंख्यकानि सूरियमयाई' सूर्यमतानि ऐरवतसूर्येशैव मतानि 'जाई' यानि सूरिए' सूर्यः ऐरवतसूर्यः 'अण्पणाचेव' आत्मनैव स्वयं 'चिण्णाई' चीर्णानि 'पडिचरई' प्रतिचरति । 'तत्थ णं' तत्र खलु जम्बूद्वीपे 'अयं' अयं पूर्वप्रदर्शितः ‘एरवए सरिए' ऐवतः सूर्यः' जंबूद्दीवस्स दीवस्स' जम्बूद्वीपस्य जम्बूद्वीपनामकस्य द्वीपस्य 'पाईणपडि णाययाए'प्राचीप्रतीच्यायतया पूर्वपश्चिमदीर्घया 'उदिणदाहिणाययाए' उदीची दक्षिणायतया उत्तरदक्षिणदीर्घया जीवया 'मंडलं' मण्डलं तत्तन्मण्डलं'चउवीसएणं सएणं' चतुर्विंशत्यधिकेन शतेन छित्ता' छित्वा विभज्य 'दाहिणपच्चत्थिमिल्लंसि' दक्षिणपाश्चात्ये भागे 'चउब्भागमंडलंसि' चतुर्भागमण्डले मण्डलचतुर्भागे 'भारहस्स सूरियस्स' भारतस्य सूर्यस्य भारतसूर्यसम्बन्धीनि 'बाणउई' द्वानवति द्वानवतिसंख्यकानि 'सूरियमयाई' सूर्यमतानि भारत सूर्यमतानि 'जाई' यानि 'मूरिए' सूर्यः ऐरवतः सूर्यः 'परस्स' परस्य भारतसूर्यस्य द्वारा 'चिण्णाई'चीर्णानि 'पडिचरइ' प्रतिचरति, तथा 'उत्तरपुरस्थिमिल्ल सि' उत्तरपौरस्त्ये भागे 'चउब्भागमंडलंसि' चतुर्भागमण्डले मण्डलचतुर्थभागे तस्यैव भारतसूयस्य एक्काणउई' एकनवति एकनवतिसंख्यकानि 'सूरियमयाई' सूर्यमतानि भारतसूर्यप्रतिसेवितानि 'जाई' यानि 'मरिए' सूर्यः ऐरवतसूर्यः 'परस्स चेव' परस्यैव द्वारा चिण्णाई'चीर्णानि 'पडिचरई' प्रतिचरति । अयं भावः-ऐरवतः सूर्यः उत्तरपश्चिमे भागे द्वीनवतिसंख्यकानि मण्डलानि, दक्षिणपूर्वे
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy